post:


Thursday, April 18, 2013

पूजा कैसे की जाती है ?

ईश्वरोन्मुख होनेके बाद मनुष्यको परमात्माके वास्तविक तत्वक परिज्ञान होने लगता है और फिर वह सदा सर्वदाके लिये जीवमुक्त हो जाता है, इसीलिये सारे कर्म शास्त्रकी आज्ञाके अनुसार होने चाहिये ।

पूजा कुछ नही है किन्तु भगवान की आराधना है। आराधना का उद्देश्य भिन्न हो सकता है कुछ मोक्ष के लिये करते है कुछ धन्यवाद देने कें लिए करते है कुछ दैनिक व्यवहार के लिये करते है और परम्परा या कुछ डर को भगाने के लिये करते है।लेकिन हर एक पूजा कुछ पाने के लिये करते है।
ग्रह नक्षत्रों भगवान की आराधना कुछ पाने के लिये और तारों के नकारात्मक असर से बचने के लिये करते है। वेद शास्त्र और ज्योतिष शास्त्र ने कई पूजा और अनुष्ठान को प्रकाशित किया है जो ग्रह नक्षत्रो तारों के नकारात्मक असर को निकालता है। अगर ये पूजा व अनुष्ठान अच्छे सुशिक्षित वैदिक पंडितो से करवाये जाये तो इसके चमत्कारिक परिणाम मिलते है।

आचमन और प्राणायाम
पूजासे पहले पात्रोंको क्रमसे यथास्थान रखकर पूर्व दिशाकी ओर मुख करके आसनपर बैठकर तीन बार आचमन करना चाहिये –

ॐ केशवाय नमः ।
ॐ नारायणाय नमः ।
ॐ माधवाय नमः ।

आचमनके पश्चात् दाहिने हाथके अंगूठेके मूलभाग से

ॐ गोविंदाय नमः ।
ॐ विष्णवे नमः ।
ॐ मधुसूदनाय नमः ।
ADVERTISEMENT
ॐ वामनाय नमः ।
ॐ श्रीधराय नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ ह्रषीकेशाय नमः ।
ॐ पद्मनाभाय नमः ।
ॐ संकर्षणाय नमः ।
ॐ वासुदेवाय नमः ।
ॐ दामोदराय नमः ।
ॐ प्रद्मुम्नाय नमः ।
ॐ अनुरुद्धाय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ अधोक्षजाय नमः ।
ॐ नरसिंहाय नमः ।
ॐ अच्युताय नमः ।
ॐ जनार्दनाय नमः ।
ॐ उपेंद्राय नमः ।
ॐ हरये नमः ।
ॐ श्रीकृष्णाय नमः ।

कहकर ओठोंको पोंछकर हाथ धो लेना चाहिये ।
तत्पश्चात् निम्नलिखित मन्तसे पवित्री धारण करे –

पवित्रे स्थो वैष्णव्यौ सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । तस्य ते पवित्रपते
पवित्रपूतस्य यत्कामः पुने तच्छकेयम् ।
पवित्री धारण करनेके पश्‍चात प्राणायाम करे ।

१. प्राणायामका विनियोग –
प्राणायाम करनेके पूर्व उसका विनियोग इस प्रकार पढ़े –

ॐकारस्य ब्रह्मा ऋषिर्दैवी गायत्री छन्दः अग्निः परमात्मा देवता शुक्लो वर्णः सर्वकर्मारम्भे विनियोगः ।
ॐ सप्तव्याह्रतीनां विश्‍वामित्रजमदग्निभरद्वाजगौतमात्रिवसिष्ठकश्यपा ऋषयो
गायत्र्युष्णिगनुष्टुब्बृहतीपङिक्तत्रिष्तुब्जगत्यश्‍छन्दांस्य्ग्निवाय्वादित्यबृहसप्तिवरुणेन्द्र्विष्णवो देवता
अनादिष्टप्रायश्‍चित्ते प्राणायामे विनियोगः ।
ॐ आपो ज्योतिरिति शिरसः प्रजापतिऋषिर्यजुश्छन्दो ब्रह्माग्निवायुसूर्या देवताः प्राणायामे विनियोगः ।

२. प्राणायामके मन्त्र –
फिर आखे बंद कर नीचे लिखे मन्त्रोंका प्रत्येक प्राणायाममें तीन-तीन बार (अथवा पहले एक बारसे ही प्रारम्भ करे, धीरे-धीरे

तीन-तीन बारका अभ्यास बढ़ावे) पाठ करे ।
ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् । ॐ आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् ।

प्राणायामकी विधि –
प्राणायामके तीन भेद होते है-

पूरक, २. कुम्भक, ३. रेचक ।

– अंगूठेसे नाकके दाहिने छिद्रको दबाकर बायें छिद्रसे श्‍वासको धीरे-धीरे खींचनेको ‘पूरक प्राणायाम’ कहते है । पूरक प्राणायाम
करते समय उपर्युक्त मन्त्रोंका मनसे उच्चारण करते हुए नाभिदेशमें नीलकमलके दलके समान नीलवर्ण चतुर्भुज भगवान विष्णुका ध्यान करे ।

. जब सॉंस खींचना रुक जाय, तब अनामिका और कनिष्ठिका अंगुलीसे नाकके बायें छिद्रको भी दबा दे । मन्त्र जपता रहे ।
यह कुम्भक प्राणायाम हुआ । इस अवसरपर ह्रदयमें कमलपर विराजमान लाल वर्णवाले चतुर्मुख ब्रह्माका ध्यान करे ।

३ – अंगूठेको हटाकर दाहिने छिद्रसे श्वासको धीरे-धीरे छोड़नेको रेचक प्राणायाम कहते है । इस समय ललाट में श्‍वेतवर्ण शंकरका धयन करना चाहिए । मनसे मन्त्र जपता रहे ।

प्राणायामके बाद आचमन – ( प्रातःकालका विनियोग और मन्त्र )
प्रातःकाल नीचे लिखा विनियोग पढ़कर पृथ्वीपर जल छोड़ दे-

सूर्यश्‍च मेति नारायण ऋषिः अनुष्टुपछन्दः सूर्यो देवता अपामुपस्पर्शने विनियोगः ।
पश्‍चात् नीचे लिखे मन्त्रको पढ़कर आचमन करे-

ॐ सूर्यश्‍च मा मन्युश्‍च मन्युपतयश्‍च मन्युकृतेभ्यः पापेभ्यो रक्षन्ताम् ।
यद्रात्र्या पापमकार्षं मनसा वाचा हस्ताभ्यां पद्‌भ्यामुदरेण शिश्ना रात्रिस्तदवलुम्पतु ।
यत्किञ्ज दुरितं मयि इदमहमापोऽमृतयोनौ सूर्ये ज्योतिषि जुहोमि स्वाहा ॥

इसके बाद बायें हाथमें जल लेकर दाहिने हाथसे अपने ऊपर और पूजासामग्रीपर छिड़कना चाहिये-

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥
ॐ पुण्डरीकाक्षः पुनातु । ॐ पुण्डरीकाक्षः पुनातु । ॐ पुण्डरीकाक्षः पुनातु ।

तदनन्तर पात्रमें अष्टदल-कमल बनाकर यदि गणेश-अम्बिकाकी मूर्ति न हो तो सुपारीमें मौली लपेटकर अक्षतपर स्थापित कर देनेके बाद हाथमें अक्षत और पुष्प लेकर स्वस्त्ययन पढ़ना चाहिये ।

पूजा-सामग्री और रखनेका प्रकार
पूजनकी किस वस्तुको किधर रखना चाहिये, इस बातका भी शास्त्रने निर्देश दिया है । इसके अनुसार वस्तुओंको यथास्थान सजा देना चाहिये ।
बायी ओर – १. सुवासित जलसे भरा उदकुम्भ (जलपात्र) २. घंटा और ३. धूपदानी, ४. तेलका दीपक भी बायीं ओर रखे ।
दायीं और – १. घृतका दीपक और २. सुवासित जलसे भरा शङ्ख ।
सामने – १. कुङ्कुम (केसर) और कपूरके साथ घिसा गाढ़ा चन्दन, २. पुष्प आदि हाथमें तथा चन्दन ताम्रपात्रमें न रखे ।

प्रार्थना
विघ्नेश्‍वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय ।
नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ॥
भक्तार्तिनाशनपराय गणेश्‍वराय सर्वेश्‍वराय शुभदाय सुरेश्‍वराय ।
विद्याधराय विकटाय च वामनाय भक्तप्रसन्नवरदाय नमो नमस्ते ॥
नमस्ते ब्रह्मरूपायविष्णुरूपाय ते नमः नमस्ते रुद्ररूपाय करिरूपाय ते नमः ।
विश्‍वरूपस्वरूपाय नमस्ते ब्रह्मचारिणे भक्तप्रियाय देवाय नमस्तुभ्यंविनायक ॥
त्वां विघ्नशत्रुदलनेति च सुन्दरेति भक्तप्रियेति सुखदेति फलप्रदेति ।
विद्याप्रदेत्यघहरेति च ये स्तुवन्ति तेभ्यो गणेश वरदो भव नित्यमेव ॥
त्वं वैष्णवी शक्तिरनन्तवीर्या विश्‍वस्य बीजं परमासि माया ।
सम्मोहितं देवि समस्तमेतत् त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, प्रार्थनापूर्वकं नमस्कारान् समर्पयामि ।
(साष्टाङ्ग नमस्कार करे ।)
गणेशपूजने कर्म यन्न्यूनमधिकं कृतम् ।
तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम ॥
अनया पूजया गणेशाम्बिके प्रीयेताम्, न मम ।
(ऐसा कहकर समस्त पूजनकर्म भगवान् को समर्पित कर दे) *तथा पुनः नमस्कार करे ।
  • अचल प्रतिमाका विसर्जन नहीं किया जाता, किंतु आवाहित एवं प्रतिष्ठित देवप्रतिमाओंका विसर्जन करना चाहिये 
गणपति और गौरीकी पूजा
(पूजामें जो वस्तु विद्यमान न हो उसके लिये ‘मनसा परिकल्प्य समर्पयामि’ कहे । जैसे, आभूषणोके लिये ‘आभूषणं मनसा परिकल्प्य समर्पयामि।)
हाथमें अक्षत लेकर ध्यान करे-
भगवान गणेशका ध्यान-
गजाननं भूतगणादिसेवितं कपित्थजम्भूफलचारुभक्षणम् ।
उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम् ॥
भगवती गौरीका ध्यान –
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥
श्रीगणेशाम्बिकाभ्यां नमः, ध्यानं समर्पयामि ।
भगवान गणेशका आवाहन-
ॐ गणानां त्वा गणपतिहवामहे प्रियाणां त्वा प्रियपतिहवामहे निधीनां त्वा निधिपतिहवामहे वसो मम ।
आहमजानि गर्भधमात्वमजासि गर्भधम् ॥
एह्येहि हेरम्ब महेशपुत्र समस्तविघ्नौघविनाशदक्ष ।
माङ्गल्यपूजाप्रथमप्रधान गृहाण पूजां भगवन् नमस्ते ॥
ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमः, गणपतिमावाहयामि, स्थापयामि, पूजयामि च ।
हाथके अक्षत गणेशजीपर चढ़ा दे । फिर अक्षत लेकर गणेशजीकी दाहिनी ओर गौरीजीका आवाहन करे ।
भगवती गौरी का आवाहन-
ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्‍चन ।
ससस्त्यश्‍वकः सुभद्रिकां काम्पीलवासिनीम् ॥
हिमाद्रितनयां देवीं वरदां शङ्करप्रियाम् ।
लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः गौर्यै नमः, गौरिमावाहयामि, स्थापयामि, पूजयामि च ।
प्रतिष्ठा –
ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञसमिमं दधातु ।
विश्‍वे देवास इह आदयन्ताम् ॐ प्रतिष्ठ ॥
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च ।
अस्यै देवत्वमर्चायै मामहेति च कश्‍चन ॥
गणेशाम्बिके! सुप्रतिष्ठिते वरदे भवेताम् ॥
प्रतिष्ठापूर्वकम् आसनार्थे अक्षतान् समर्पयामि गणेशाम्बिकाभ्यां नमः ।
(आसनके लिये अक्षत समर्पित करे) ।
पाद्य, अर्घ्य, आचमनीय, स्नानीय, पुनराचमनीय
ॐ देवस्य त्वा सवितुः प्रसवेऽश्‍विनोर्बाहुभ्यां स्नानीय, पूष्णो हस्ताभ्याम् ॥
एतानि पाद्यार्घ्याचमनीयस्नानीयपुनराचमनीयानि समर्पयामि । गणेशाम्बिकाभ्यां नमः ।
(इतना कहकर जल चढ़ा दे) ।
दुग्धस्नान –
ॐ पयः पृथ्वियां पय औषधीषु पयो दिव्यन्तरिक्षे पयो धाः ।
पयस्वतीः प्रदिशः सन्तु मह्यम् ॥
कामधेनुसमुद्भूतं सर्वेषां जीवनं परमं ।
पावनं यज्ञहेतुश्‍च पयः स्नानार्थमर्पितम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः । पयः स्नानं समर्पयामि ।
(दूधसे स्नान कराये) ।
दधिस्नान –
ॐ दधिक्राव्णो अकारिषं जिष्णोरश्‍वस्य वाजिनः ।
सुरभि नो मुखाकरत्प्राण आयूषि तारिषत् ॥
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् ।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः ।
दधिस्नानं समर्पयामि ।
(दधिसे स्नान कराये) ।
घृतस्नान –
ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रियो घृतम्वस्य धाम ।
अनुष्वधमावह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥
नवनीतसमुत्पन्नं सर्वसंतोषकारकम् ।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यांनमः । घृत स्नानं समर्पयामि ।
(घृतसे स्नान करये) ।
मधु स्नान
ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर्नः सन्त्वोषधीः ॥ मधु नक्तमुतोषसो
मधुमत्पार्थिवरजः । मधु द्यौरस्तु नः पिता ।
पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु ।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मधुस्नानं समर्पयामि ।
(मधुसे स्नान कराये )।
शर्करा स्नान
ॐ अपारसमुद्वयससूर्यै सन्तसमाहितम् ।
अपारसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥
इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम् ।
मलापहारिकां द्विव्यां स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः । शर्करास्नानं समर्पयामि ।
(शर्करासे स्नान कराये ) ।
पंचामृत स्नान
ॐ पञ्चनद्यः सरस्वतीमपि यन्ति सस्त्रोतसः ।
सरस्वती तु पञ्चधा सो देशेभवत्सरित् ॥
पञ्चामृतं मयानीतं पयो दधि घृतं मधु ।
शर्करया समायुक्तं स्नानर्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः ।
पञ्चामृतस्नानं समर्पयामि ।
(पंचामृतसे स्नान कराये) ।
गन्धोदक स्नान
ॐ अऽऽशुना ते अऽऽशुः पृच्यतां परुषा परुः ।
गन्धस्ते सोमामवतु मदाय रसो अच्युतः ॥
मलयाचलसम्भूतचन्दनेन विनिःसृतम् ।
इदं गन्धोदकस्नानं कुङ्कुम्युक्तं च गृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
गन्धोदकस्नानं समर्पयामि ।
(गन्धोदकसे स्नान कराये ।)
शुद्धोदक स्नान –
ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त आश्‍विनाः ।
श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः ॥
गङ्गा च यमुना चैव गोदावरी सरस्वती ।
नर्मदा सिन्धु कावेरी स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः ।
शुद्धोदकस्नानं समर्पयामि ।
(शुद्ध जलसे स्नान कराये ।)
आचमन – शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।
(आचमनके लिये जल दे।)
वस्त्र –
ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः ।
तं धीराः स कवय उन्नयन्ति स्वाध्यो३मनसा देवयन्तः ।
शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम् ।
देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः । वस्त्रं समर्पयामि ।
आचमन – वस्त्रान्ते आचमनीयं जलं समर्पयामि ।
(आचमनके लिये जल दे ।)
उपवस्त्र –
ॐ सुजातो ज्योतिषा सहशर्म वरूथमाऽसदत्स्वः ।
वासो अग्ने विश्वरूपथसं व्ययस्व विभावसो ॥
यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति ।
उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, उपवस्त्रं (उपवस्त्राभावे रक्‍तसूत्रम् समर्पयामि ।)
(उपवस्त्र समर्पित करे ।)
आचमन – उपवस्त्रान्ते आचमनीयं जलं समर्पयामि ।
(आचमनके लिये जल दे ।)
यज्ञोपवीत
ॐ यज्ञोपवीतम् परमं पवित्रं प्रजापतेर्येत्सहजं पुरस्तात् ।
आयुष्यमग्रयं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ।
यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि ।
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
यज्ञोपवीतं मया दत्तं गृहाण परमेश्‍वर ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः । यज्ञोपवीतं समर्पयामि ।
(यज्ञोपवीत समर्पित करें ।)
आचमन – यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि ।
(आचमनके लिये जल दे ।)
चंदन
ॐ त्वां गन्धर्वा अखनॅंस्त्वामिन्द्रस्त्वां बृहस्पतिः ।
त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत् ॥
श्रीखण्डं चंदनं दिव्यं गन्धढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठं! चन्दनं प्रतिगृह्यताम् ॥
ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः ।
चन्दनानुलेपनं समर्पयामि ।
(चंदन अर्पित करे ।)
अक्षत
ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत ।
अस्तोषत स्वभानवो विप्रा नविष्ठाअ मती योजान्विन्द्र ते हरी ॥
अक्षताश्‍च सुरश्रेष्ठ कुङ्कुम्‌युक्ताः सुशोभिताः ।
मया निवेदिता भक्त्या गृहाण परमेश्‍वर ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, अक्षतान् समर्पयामि ।
(अक्षत चढ़ाये ।)
पुष्पमाला
ॐ औषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः ।
अश्‍वा इव सजित्वरीर्वीरुधः पारयिष्णवः ॥
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मयाह्रतानि पुष्पाणि पूजार्थ प्रतिगृह्यताम् ॥
ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पुष्पमालां समर्पयामि ।
(पुष्पमाला समर्पित करे ।)
दूर्वा
ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि ।
एवा नो दूर्वे प्र तनु सहस्रेण शतेन च ॥
दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान् ।
आनीतांस्तव पूजार्थं गृहाण गणनायक ॥
ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दूर्वाङ्कुरान् समर्पयामि ।
(दूर्वाङ्कुर चढाये ।)
सिन्दूर
ॐ सिन्धोरिव प्राध्वेन शूघनासो वातप्रमियः पतयन्ति यह्वाः ।
घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वामान्‌ ॥
सिन्दूर शोभनं रक्तं सौभाग्यं सुखवर्धनम् ।
सुभदं कामदं चैव सिन्दूर प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः । सिन्दूर समर्पयामि ।
(सिन्दुर अर्पित करे ।)
अबीर गुलाल आदि नाना परिमल द्रव्य –
ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः ।
हस्तघ्नो विश्‍वा वयुनानि विद्वान् पुमान् पुमासं परिपातु विश्‍वतः ॥
अबीरं गुलालं च हरिद्रादिसमन्वितम् ।
नाना परिमलं द्रव्यं गृहाण परमेश्‍वर ॥
ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नानापरिमलद्रव्याणि समर्पयामि ।
(अबीर आदि चढ़ाये ।)
सुगन्धिद्रव्य
सुगन्धित द्रव्य अर्पित करते समय निम्न मंत्र का उच्चारण करें ।
दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम् ।
गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, सुगन्धिद्रव्यं समर्पयामि ।
(सुगन्धित द्रव्य अर्पण करे ।)
धूप –
ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान् धूर्वति
तं धूर्व यं वयं धूर्वामिः ।
देवानामसि वह्नितम‌सस्नितमं पप्रितं जुष्टतमं देवहूतमम् ॥
वनस्पतिरसोद्‌भूतो गन्धाढ्यो गन्ध उत्तमः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, धूपमाघ्रापयामि ।
(धूप दिखाये ।)
दीप –
ॐ अग्निर्न्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्य स्वाहा ।
अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा ॥
सूर्यो वर्चो ज्योतिर्वर्चः स्वाहा ॥
ज्योति सूर्यः सूर्यो ज्योतिः स्वाहा ॥
साज्यं चं वर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम् ॥
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ।
त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तुते ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दीपं दर्शयामि ।
(दीप दिखाये ।)
हस्तप्रक्षालन – ॐ ह्रषिकेशाय नमः’ कहकर हाथ धो ले ।
नैवेद्य –
नैवेद्यको प्रोक्षित कर गन्ध-पुष्पसे आच्छादित करे । तदनन्तर जलसे चतुष्कोण घेरा लगाकर भगवानके आगे रखे ।
ॐ अमृतोपस्तरणमसि स्वाहा ।
ॐ प्राणाय स्वाहा ।
ॐ अपानाय स्वाहा ।
ॐ समानाय स्वाहा ।
ॐ उदानाय स्वाहा ।
ॐ व्यानाय स्वाहा ।
ॐ अमृतापिधानमसि स्वाहा ।
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च ।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्‌ ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नैवेद्य निवेदयामि ।
(नैवेद्य निवेदित करे ।)
‘नैवेद्यान्ते आचमनीयं जलं समर्पयामि’
(जल समर्पित करे ।)
ऋतुफल
ॐ याः फलिनीर्या अफला अपुष्पा याश्‍च पुष्पिणी ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वहसः ॥
इदं फलं मया देव स्थापितं पुरतस्तव ।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, ऋतुफलानि समर्पयामि ।
(ऋतुफल अर्पित करे ।)
‘फलान्ते आचमनीयं जलं समर्पयामि ।
(आचमनीय जल अर्पित करे।)
उत्तरापोऽशन- ‘उत्तरापोऽशनार्थे जलं समर्पयामि । गणेशाम्बिकाभ्यां नमः’ ।
(जल दे।)
करोद्वर्तनः
ॐ अऽऽशुना ते अऽऽशुः पृच्यतां परुषा परुः ।
गन्धस्ते सोममवतु मदार रसो अच्युतः ॥
चन्दनं मलयोद्भूतम् कस्तूर्यादिसमन्वितम् ।
करोद्‌वर्तनकं देव गृहाण परमेश्‍वर ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, करोद्वर्तन चन्दनं समर्पयामि ।
(मलयचन्दन समर्पित करे ।)
ताम्बूल
ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥
पुंगीफल महद्दिव्यं नागवल्लीदलैर्युतम ।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मुखवासार्थम् एलालवंगपुंगीफलसहितं ताम्बूलं समर्पयामि ।
( इलायची, लौंग-सुपारी के साथ ताम्बूल (पान) अर्पित करे ।)
दक्षिणा
ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, कृतायाः पूजायाः साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि ।
(द्रव्य दक्षिणा समर्पित करे।)
संक्षिप्त पुण्याहवाचन
यजमान-
ब्राह्मं पुण्यं महर्यच्च सृष्ट्युत्पादनकारकम् ।
वेदवृक्षोद्भवं नित्यं तत्पुण्याहं ब्रवन्तु नः ॥
भो ब्राह्मणाः मम सकुटुम्बस्य सपरिवारस्य गृहे अमुककर्मणः पुण्याहं भवन्तो ब्रुवन्तु ।
ब्राह्मण –
ॐ पुण्याहम्, ॐ पुण्याहम्, ॐ पुण्याहम् ।
ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः ।
पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा ॥
यजमान-
पृथिव्यामुद्धृतायां तु यत्कल्याणं पुरा कृतम् ।
ऋषिभिः सिद्धगन्धर्वैस्तत्कल्याणं ब्रुवन्तु नः ॥
भो ब्राह्मणाः मम सकुटुम्बस्य सपरिवारस्य गृहे अमुककर्मणः कल्याणं भवन्तो ब्रुवन्तु ।
ब्राह्मण –
ॐ कल्याणम्, ॐ कल्याणम्, ॐ कल्याणम् ।
ॐ यथेमां वाचं कल्याणीमावदानि जनेभ्यः ।
ब्रह्मराजन्याभ्या शूद्राय चार्याय च स्वाय चारणाय च ।
प्रियो देवानां दक्षिणायै दातुरिह भूयासमयं मे कामः समृद्ध्यतामुप मादो नमतु ।
यजमान –
सागरस्य तु या ऋद्धिर्महालक्ष्म्यादिभिः कृताः ।
सम्पूर्णा सुप्रभावा च तां च ऋद्धिं बुवन्तु नः ॥
भो ब्राह्मणाः मम सकुटुम्बस्य सपरिवारस्य गृहे अमुककर्मणः ऋद्धिं भवन्तो ब्रुवन्तु ।
ब्राह्मण –
ॐ कर्म ऋद्ध्यताम्, ॐ कर्म ऋद्ध्यताम्, ॐ कर्म ऋद्ध्यताम् ।
ॐ सत्रस्य ऋद्धिरस्यगन्म ज्योतिरमृता अभूम । दिवं पृथिव्याम् अध्याऽरुहामाविदाम देवान्त्स्वर्ज्योतिः ॥
यजमान –
स्वस्तिस्तु याऽविनाशाख्या पुण्यकल्याणवृद्धिदा ।
विनायकप्रिया नित्यं तां च स्वस्तिं ब्रुवन्तु नः ॥
भो ब्राह्मणाः मम सकुटुम्बस्य सपरिवारस्य गृहे अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु ।
ब्राह्मण –
ॐ आयुष्मते स्वस्ति, ॐ आयुष्मते स्वस्ति, ॐ आयुष्मते स्वस्ति,
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्‍ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।
यजमान –
ॐ मृकण्डुसूनोरायुर्यद् ध्रुवलोमशयोस्तथा ।
आयुषा तेन संयुक्ता जीवेम शरदः शतम् ॥
ब्राह्मण –
जीवन्तु भवन्तः, जीवन्तु भवन्तः, जीवन्तु भवन्तः,
ॐ शतमिन्नु शरदो अन्ति देवा यत्रा नश्‍चक्रा जरसं तनूनाम् ।
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥
यजमान –
समुद्रमथनाज्जाता जगदानन्दकारिका ।
हरिप्रिया च माङ्गल्या तां श्रियं च ब्रुवन्तु नः ॥
शिवगौरीविवाहे तु या श्रीरामे नृपात्मजे ।
धनदस्य गृहे या श्रीरस्माकं सास्तु सद्मनि ॥
ब्राह्मण-
अस्तु श्रीः, अस्तु श्रीः, अस्तु श्रीः ।
ॐ मनसः काममाकूतिं वाचः सत्यमशीय ।
पशूना रूपमन्नस्य रसो यशः श्रीः श्रयतां मयि स्वाहा ॥
यजमान –
प्रजापतिर्लोकपालो धाता ब्रह्मा च देवराट् ।
भगवाञ्छाश्‍वतो नित्यं नो वै रक्षतु सर्वतः ॥
योऽसौ प्रजापतिः पूर्वे यः करे पद्मसम्भवः ।
पद्मा वै सर्वलोकानां तन्नोऽस्तु प्रजापते ॥
-पश्चात हाथमें जल लेकर छोड़ दे और कहे-
भगवान प्रजापतिः प्रीयताम् ।
ब्राह्मण –
ॐ प्रजापते न त्वदेतान्यन्यो विश्‍वा रूपाणि परि ता बभूव ।
यत्कामास्ते जुहुमस्तन्नो अस्तुत्वयममुष्य पितासावस्य पिता वय स्याम पतयो रयीणाम् स्वाहा ॥
आयुष्मते स्वस्तिमते यजमानाय दाशुषे ।
कृताः सर्वाशिषः सन्तु ऋत्विग्भिर्वेदपारगैः ॥
या स्वस्तिर्ब्रह्मणो भूता या च देवे व्यवथिता ।
धर्मराजस्य या पत्नी स्वस्तिः शान्ति सदा तव ॥
देवेन्द्रस्य यथा स्वस्तिर्यथा स्वस्तिर्गुरोर्गृहे ।
एकलिंगे यथा स्वस्तिस्तथा स्वस्तिः सदा तव ॥
ॐ आयुष्मते स्वस्ति, ॐ आयुष्मते स्वस्ति, ॐ आयुष्मते स्वस्ति,
पुम प्रति पन्थामपद्महि स्वस्तिगामनेहसम् ।
येनविश्वाः परि द्विषो वृणक्ति विन्दते वसु ।
पुण्याहवाचनकर्मणः समृद्धिरस्तु ।
स्वस्त्ययन
ॐ आ नो भद्राः क्रतवो यन्तु विश्‍वतोऽदब्धासो अपरीतास उद्भिदः ।
देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे ॥
देवानां भद्रा सुमतिऋजूयतां देवाना रातिरभि नो निवर्तताम् ।
देवाना सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तु जीवसे ॥
तान्पूर्वया निविदा हूमहे वय्म भगं मित्रमदितिंम दक्षमस्त्रिधम् ।
अर्यमणं वरुण सोममश्‍विना सरस्वती नः सुभगा मयस्करत् ॥
तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः ।
तद् ग्रावाणः सोमसुतो मयोभुवस्तदश्‍विना श्रृणुतं धिष्ण्या युवम् ॥
तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् ।
पूषा नो यथा वेदसामसद्‍ वृधे रक्षिता पायुरदब्धः स्वस्तये ॥
स्वस्ति न इन्द्रो वृद्धश्रवः स्वस्ति नः पूषा विश्‍ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
पृषदश्‍वा मरुतः पृश्‍निमातरः शुभं यावानो विदथेषु जग्मयः ।
अग्निजिह्वा मनवः सूरचक्षसो विश्‍वे नो देवा अवसागमन्निह ॥
भद्रं कर्णेभिः श्रृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥
शतमिन्नु शरदो अन्ति देवा यत्रा नश्‍चक्रा जरसं तनूनाम् ।
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।
विश्‍वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥ (शु० य० २५।१४-२३)
द्योः शान्तिरन्तरिक्ष शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः ।
वनस्पतयः शान्तिर्विश्‍वे देवाः शान्तिर्ब्रह्म शान्तिः सर्व शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥ 
(शु० य० ३६।१७)
यतो यतः समीहसे ततो नो अभयं कुरु । शं नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः ॥
सुशान्तिर्भवतु ॥ (शु० य० ३६।२२)
श्रीमन्महागणाधिपतये नमः । लक्ष्मीनारायणाभ्यां नमः । उमामहेश्‍वराभ्यां नमः । वाणीहिरण्यगर्भाभ्यां नमः ।
शचीपुरन्दराभ्यां नमः । मातृपितृचरणकमलेभ्यो नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । 
ग्रामदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो 
ब्राह्मणेभ्यो नमः । ॐ सिद्धिबुद्धिसहिताय श्रीमन्महागणाधिपतये नमः ।
सुमुखश्चैकदंतश्च कपिलो गजकर्णकः ।
लंबोदरश्च विकटो विघ्ननाशो गणाधिपः ।
धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ।
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ॥
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ।
शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये ।
अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥
सर्व मंगलमांगल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यंबके गौरि नारायणि नमोस्तुऽते ।
सर्वदा सर्वकार्येषु नास्ति तेषाममंगलम् ।
येषां ह्रदिस्थो भगवान् मंगलायतनं हरिः ।
तदेवं लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव ।
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेंऽघ्रियुगं स्मरामि ।
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिंदीरवश्यामो ह्रदयस्थो जनार्दनः ।
यत्र योगेश्‍वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥
अनन्याश्‍चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्ताना योगक्षेमं वहाम्यहम् ।
स्मृतेः सकलकल्याणं भाजनं यत्र जायते ।
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥
सर्वेष्वारब्धकार्येषु त्रयस्त्रिभुवनेश्वराः ।
देवा दिशंतु नः सिद्धिं ब्रह्मेशानजनार्दनाः ।
विश्‍वेशं माधवं ढुण्ढिं दण्डपाणिं च भैरवम् ।
वन्देकाशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
गणेशाम्बिकाभ्यां नमः ॥
संकल्प
निष्काम संकल्प
ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य ब्रह्मणोऽह्नि द्वितीयपरार्धे
श्रीश्वेतवाराहकल्पे वैवस्वतमन्वंतरे अष्टाविंशतितमे कलियुगे कलिप्रथमचरने जंबुद्वीपे भारतवर्षे आर्यावर्तैकदेशे….
नगरे/ग्रामे/क्षेत्रे (अविमुक्तवाराणसीक्षेत्रे आनन्दवने महाश्मशाने गौरीमुखे त्रिकण्टकविराजिते)…….
वैक्रमाब्दे…संवत्सरे…..मासे….शुक्ल/कृष्णपक्षे… तिथौ….वासरे….प्रात/सायंकाले…..गोत्र….शर्मा/ वर्मा/गुप्तः
अहं ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्‍वरप्रीत्यर्थं….देवस्य पूजनं करिष्ये ।
सकाम संकल्प
यदि सकाम पूजा करनी हो तो कामना-विशेषका नाम लेना चाहिये- या निम्नलिखित संकल्प करना चाहिये-
…….अहं श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं मम सकुटुम्बस्य सपरिवारस्य
क्षेमस्थौर्यआयुरारोग्यऐश्वरर्याभिवृद्ध्यर्थमाधिभौतिकाधिदैविकाध्यातिमिकत्रिविधतापशमनार्थं
धर्मार्थकाममोक्षफलप्राप्त्यर्थं नित्यकल्याणलाभाय भगवत्प्रीत्यर्थं….. देवस्य पूजनं करिष्ये ।
दिक्पाल देवताओंकी स्थापना
नवग्रह मण्डलमें परिधिके बाहर पूर्वादि दसों दिशाओंके अधिपति देवताओं (दिक्पाल देवताओं) का अक्षत छोड़ते हुए आवाहन एवं
स्थापन करे ।
(पूर्वमें) इन्द्रका आवाहन और स्थापन –
ॐ त्रातारमिन्द्रमवितारमिन्द्र हवे हवे सुहव शूरमिन्द्रम् ।
ह्रयामि शक्रं पुरुहूतमिन्द्र स्वस्ति नो मघवा धात्विन्द्रः ॥
इन्द्रं सुरपतिश्रेष्ठं वज्रहस्तं महाबलम् ।
आवाहये यज्ञसिद्ध्यै शतयज्ञाधिपं प्रभुम् ॥
ॐ भूर्भुवः स्वः इन्द्र ! इहागच्छ, इह तिष्ठ इन्द्राय नमः, इन्द्रमावाहयामि, स्थापयामि ।
(अग्निकोणमें) अग्निका आवाहन और स्थापन –
ॐ अग्निं दूतं पुरो दधे हव्यवाहमुप ब्रुवे । देवॉं२ आ सादयादिह ॥
त्रिपादं सप्तहस्तं च द्विमूर्धानं द्विनासिकम् ।
षण्नेत्रं च चतुःश्रोत्रमग्निमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः अग्ने ! इहागच्छ, इह तिष्ठ अग्नये नमः, अग्निमावाहयामि, स्थापयामि ।
(दक्षिणमें) यमका आवाहन और स्थापन-
ॐ यमाय त्वाऽङ्गिरस्वते पितृमते स्वाहा । स्वाहा घर्माय स्वाहा घर्मः पित्रे ॥
महामहिषमारूढं दण्डहस्ते महाबलम् ।
यज्ञसंरक्षणार्थाय यममावहयाम्यहम् ॥
ॐ भूर्भुवः स्वः यम ! इहागच्छ इह तिष्ठ यमाय नमः, यममावाहयामि, स्थापयामि ।
(नैऋत्यकोणमें) निऋतिका आवाहन और स्थापन-
ॐ असुन्वन्तमयजमानमिच्छ स्तेनस्येत्यामन्विहि तस्करस्य ।
अन्यमस्मदिच्छ सा त इत्या नमो देवि निऋते तुभ्यमस्तु ॥
सर्वप्रेताधिपं देवं निऋतिं नीलविग्रहम् ।
आवाहये यज्ञसिद्ध्यै नरारूढं वरप्रदम् ॥
ॐ भूर्भुवः स्वः निऋते ! इहागच्छ, इह तिष्ठ निऋतये नमः, निऋतिमावाहयामि, स्थापयामि ।
(पश्‍चिममें) वरुणका आवाहन और स्थापन-
ॐ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्युरुश स मान आयुः प्रमोषीः ॥
शुद्धस्फटिकसंकाशं जलेशं यादसां पतिम् ।
आवाहये प्रतीचीशं वरुणं सर्वकामदम् ॥
ॐ भूर्भुवः स्वः वरुण ! इहागच्छ, इह तिष्ठ वरुणाय नमः, वरुणमावाहयामि, स्थापयामि ।
(वायव्यकोणमें) वायुका आवाहन और स्थापन-
ॐ आ नो नियुद्भिः शतिनीभिरध्वर सहस्त्रिणीभिरुप याहि यज्ञम् ।
वायो अस्मिन्त्सवने मादयस्व सर्वतश्‍चारिणं शुभम् ।
यज्ञसंरक्षणार्थाय वायुमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः वायो ! इहागच्छ, इह तिष्ठ वायवे नमः, वायुमावाहयामि, स्थापयामि ।
(उत्तरमें) कुबेरका आवाहन और स्थापन-
ॐ कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय ।
इहेहैषां कृणुहि भोजनानि ने बर्हिषो नम उक्तिं यजन्ति ॥
उपयामगृहीतोऽस्यश्‍विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्ण ।
एष ते योनिस्तेजसे त्वा वीर्याय त्वा बलाय त्वा ॥
आवहयामि देवेशं धनदं यक्षपूजितम् ।
महाबलं दिव्यदेहं नरयानगतिं विभुम् ॥
ॐ भूर्भुवः स्वः कुबेर ! इहागच्छ, इह तिष्ठ कुबेराय नमः, कुबेरमावाहयामि, स्थापयामि ।
(ईशानकोणमें) ईशानका आवाहन और स्थापन –
ॐ तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् ।
पूषा नो यथा वेदसाम्सद् वृधे रक्षिता पायुरदब्धः स्वस्तये ॥
सर्वाधिपं महादेवं भूतानां पतिमव्ययम् ।
आवाहये तमीशानं लोकानामभयप्रदम् ॥
ॐ भूर्भुवः स्वः ईशान ! इहागच्छ, इह तिष्ठ ईशानाय नमः, ईशानमावाहयामि, स्थापयामि ।
(ईशान-पूर्वके मध्यमें) ब्रह्माका आवाहन और स्थापन-
ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः ।
स बुध्न्या उपमा अस्य विष्ठाः सतश्‍च योनिमसतश्‍च वि वः ॥
पद्मयोनिं चतुर्मूर्तिं वेदगर्भं पितामहम् ।
आवाहयामि ब्रह्माणं यज्ञसंसिद्धिहेतवे ॥
ॐ भूर्भुवः स्वः ब्रह्मन् ! इहागच्छ, इह तिष्ठ ब्रह्मणे नमः, ब्रह्माणमावाहयामि, स्थापयामि ।
(नैऋत्य-पश्‍चिमके मध्यमें) अनन्तका आवाहन और स्थापन-
ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः ।
अनन्तं सर्वनागानामधिपं विश्‍वरूपिणम् ।
जगतां शान्तिकर्तारं मण्डले स्थापयाम्यहम् ॥
ॐ भूर्भुवः स्वः अनन्त ! इहागच्छ, इह तिष्ठ अनन्ताय नमः, अनन्तमावाहयामि, स्थापयामि ।
प्रतिष्ठा – इस प्रकार आवाहन कर
‘ॐ मनो०’
इस मन्त्रसे अक्षत छोड़ते हुए प्रतिष्ठा करे । तदनन्तर निम्नलिखित नाम-मन्त्रसे यथालब्धोपचार पूजन करे-
‘ॐ इन्द्रादिदशदिक्पालेभ्यो नमः ।’
इसके बाद
‘अनया पूजया इन्द्रादिदशदिक्पालाः प्रीयन्ताम्, न मम’
ऐसा उच्चारण कर अक्षत मण्डलपर छोड़ दे ।
अधिदेवताओंकी स्थापना
(हाथमें अक्षत-पुष्प लेकर निम्न मन्त्रोंको पढ़ते हुए चित्रानुसार नियत स्थानोंपर अधिदेवताओंके आवाहन-स्थापनपूर्वक अक्षत-
पुष्पोंको छोड़ता जाय ।)
१-
ईश्‍वर (सूर्यके दायें भागमें) आवाहन-स्थापन-
ॐ त्र्यम्बकं यजाम्हे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मूक्षीय मामृतात् ॥
एह्येहि विश्‍वेश्वर नस्त्रिशूलकपालखट्‌वाङ्गधरेण सार्धम् ।
लोकेश यक्षेश्‍वर यज्ञसिद्ध्यै गृहाण पूजां भगवन् नमस्ते ॥
ॐ भूर्भुवः स्वः ईश्‍वराय नमः, ईश्‍वरमावाहयामि, स्थापयामि ।
२-
उमा (चन्द्रमाके दायें भागमें ) आवाहन स्थापन-
ॐ श्रीश्‍च ते लक्ष्मीश्‍च पत्‍न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्‍विनौ व्यात्तम् । इष्णन्निषाणामुं म इषाण सर्वलोकं म इषाण ।
हेमाद्रितनया देवीं वरदां शङ्करप्रियाम् ।
लम्बोदरस्य जननीमुमामावाहयाम्याहम् ॥
ॐ भूर्भुवः स्वः उमायै नमः, उमामावाहयामि, स्थापयामि ।
३-
स्कन्द (मङ्गलके दायें भागमें) आवाहन-स्थापन-
ॐ यदक्रन्दः प्रथमं जायमान उद्यन्त्समुद्रादुत वा पुरीषात् ।
श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ॥
रुद्रतेजःसमुत्पन्नं देवसेनाग्रगं विभुम् ।
षण्मुखं कृत्तिकासूनुं स्कन्दमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः स्कन्दाय नमः, स्कन्दमावाहयामि, स्थापयामि ।
४-
विष्णु (बुधके दायें भागमें) आवाहन – स्थापन-
ॐ विष्णो रराटमसि विष्णोः श्‍नप्त्रे स्थो विष्णोः स्यूरसि विष्णोर्ध्रुवोऽसि । वैष्णवमसि विष्णवे त्वा ॥
देवदेवं जगन्नाथं भक्तानुग्रहकारकम् ।
चतुर्भुजं रमानाथं विष्णुमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः विष्णवे नमः, विष्णुमावाहयामि, स्थापयामि ।
५-
ब्रह्मा (बृहस्पति के दायें भागमें) आवाहन- स्थापन-
ॐ आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामा राष्ट्रे राजन्यः शूर इषव्योऽतिव्याधी महारथो जायतां दोग्ध्री
धेनुर्वोढानड्‌वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायतां निकामे निकामे
नः पर्जन्यो वर्षतु फलवत्यो न ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् ॥
कृष्णाजिनाम्बरधरं पद्मसंस्थं चतुर्मुखम् ।
वेदाधारं निरालम्बं विधिमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः ब्रह्मणे नमः, ब्रह्माणमावाहयामि, स्थापयामि ।
६-
इन्द्र (शुक्रके दायें भागमें) आवाहन -स्थापन-
ॐ सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ।
जहि शत्रू२रप मृधो नुदस्वाथाभयं कृणुहि विश्‍वतो नः ।
देवराजं गजारूढं शुनासीरं शतक्रतुम् ।
वज्रहस्तं महाबाहुमिन्द्रवाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः इन्द्राय नमः, इन्द्रमावाहयामि, स्थापयामि ।
७-
यम (शनिके दायें भागमें) आवाहन- स्थापन-
ॐ यमाय त्वाऽङ्गिरस्वते पितृमते स्वाहा ।
स्वाहा घर्माय स्वाहा घर्मः पित्रे ॥
धर्मराजं महावीर्यं दक्षिणादिक्पतिं प्रभुम् ।
रक्‍तेक्षणं महाबाहुं यममावाहयाम्यहम् ।
ॐ भूर्भुवः स्वः यमाय नमः, यममावाहयामि, स्थापयामि ।
८-
काल (राहुके दायें भागमें) आवाहन स्थापन-
ॐ कार्षिरसि समुद्रस्य त्वा क्षित्या उन्नयामि ।
समापो अद्भिरग्मत समोषधीभिरोषधीः ॥
अनाकारमनन्ताख्यं वर्तमानं दिने दिने ।
कलाकाष्ठादिरूपेण कालमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः कालाय नमः, कालमावाहयामि, स्थापयामि ।
९-
चित्रगुप्त (केतुके दायें भागमें) आवाहन-स्थापन-
ॐ चित्रावसो स्वस्ति ते पारमशीय ।
धर्मराजसभासंस्थं कृताकृतविवेकिनम् ।
आवाहये चित्रगुप्तं लेखनीपत्रहस्तकम् ॥
ॐ भूर्भुवः स्वः चित्रगुप्ताय नमः, चित्रगुप्तमावाहयामि, स्थापयामि ।
प्रत्यधि देवताओंकी स्थापना
बायें हाथमें अक्षत लेकर दाहिने हाथसे नवग्रहोंके बायें भागमें मन्त्रको उच्चारण करते हुए नियत स्थानोंपर अक्षत छोड़ते हुए
एक-एक प्रत्यधिदेवताका आवाहन-स्थापन करे-
१-
अग्नि (सूर्यके बायें भागमें) आवाहन-स्थापन
ॐ अग्निं दूतं पुरोदधे हव्यवाहमुप ब्रुवे । देवॉं २ आ सादयादिह ॥
रक्तमाल्याम्बरधरं रक्तपद्मासनस्थितम् ।
वरदाभयदं देवमग्निमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः अग्नये नमः, अग्निमावाहयामि, स्थापयामि ।
२-
अप् (जल) चन्द्रमाके बायें भागमें) आवाहन – स्थापन-
ॐ आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥
आदिदेवसमुद्भूतजगच्छुद्धिकराः शुभाः ।
ओषध्याप्यायनकरा अप आवाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः अद्‌भ्यो नमः, अप आवाहयामि, स्थापयामि ।
३-
पृथ्वी (मंगलके बायें भागमें) आवाहन – स्थापन –
ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः ॥
शुक्लवर्णां विशालाक्षीं कूर्मपृष्ठोपरिस्थिताम् ।
सर्वशस्याश्रयां देवीं धरामावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः पृथिव्यै नमः, पृथिवीमावाहयामि, स्थापयामि ।
४-
विष्णु (बुधके बाये भागमें) आवाहन – स्थापन-
ॐ इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् । समूढमस्य पा सुरे स्वाहा ॥
शङ्खचक्रगदापद्महस्तं गरुडवाहनम् ।
किरीटकुण्डलधरं विष्णुमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः विष्णवे नमः, विष्णुमावाहयामि, स्थापयामि ।
५-
इन्द्र (बृहस्पतिके बायें भागमें) आवाहन स्थापन-
ॐ इन्द्र आसां नेता बृहस्पतिर्दक्षिना यज्ञः पुर एतु सोमः ।
देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् ॥
ऐरावतगजारूढं सहस्त्राक्षं शचीपतिम् ।
वज्रहस्तं सुराधीशमिन्द्रमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः इन्द्राय नमः, इन्द्रमावाहयामि, स्थापयामि ।
६-
इन्द्राणी (शुक्रके बायें भागमें) आवाहन स्थापन-
ॐ अदित्यै रास्नाऽसीन्द्राण्या उष्णीषः । पूषाऽसि घर्माय दीष्व ॥
प्रसन्नवदनां देवीं देवराजस्य वल्लभाम् ।
नानालङ्कारसंयुक्तां शचीमावाहयाम्यहम् ।
ॐ भूर्भुवः स्वः इन्द्राण्यै नमः, इन्द्राणीमावाहयामि, स्थापयामि ।
७-
प्रजापति (शनिके बायें भागमें) आवाहन – स्थापन-
ॐ प्रजापते न त्वदेतान्यन्यो विश्‍वा रूपाणि परि ता बभूव ।
यत्कामास्ते जुहुमस्तन्नो अस्तु वय स्याम पतयो रयीणाम् ॥
आवाहयाम्यहं देवदेवेशं च प्रजापतिम् ।
अनेकव्रतकर्तारं सर्वेषां च पितामहम् ॥
ॐ भूर्भुवः स्वः प्रजापतये नमः, प्रजापतिमावाहयामि, स्थापयामि ।
८-
सर्प (राहुके बायें भागमें) आवाहन- स्थापन-
ॐ नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु ।
ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥
अनन्ताद्यान् महाकायान् नानामणिविराजितान् ।
आवाहयाम्यहं सर्पान् फणासप्तकमण्डितान् ॥
ॐ भूर्भुवः स्वः सर्पेभ्यो नमः, सर्पानामावाहयामि, स्थापयामि ।
९-
ब्रह्मा (केतुके बायें भागमें) आवाहन- स्थापन-
ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः ।
स बुध्न्या उपमा अस्य विष्ठाः सतश्‍चः योनिमसतश्‍च विवः ॥
हंसपृष्ठसमारूढं देवं ब्रह्माणं कमलासनम् ॥
ॐ भूर्भुवः स्वः ब्रह्मणे नमः, ब्रह्माणमावाहयामि, स्थापयामि । 

नवग्रहोंके समान ही अधिदेवता तथा प्रत्यधिदेवताओंका भी प्रतिष्ठापूर्वक पाद्यादि उपचारोंसे पूजन करना चाहिये ।
क्षेत्रपालका आवाहन-स्थापन
ॐ नहि स्पशमविदन्नन्यमस्माद्वैश्‍वानरात्पुर एतारमग्नेः ।
एमेनमवृधन्नमृता अमर्त्यं वैश्‍वानरं क्षैत्रजित्याय देवाः ॥
भूतप्रेतपिशाचाद्यैरावृतं शूलपाणिनम् ।
आवाहये क्षेत्रपालं कर्मण्यस्मिन् सुखाय नः ॥
ॐ भूर्भुवः स्वः क्षेत्राधिपते । इहागच्छ, इह तिष्ठ क्षेत्राधिपतये नमः, क्षेत्राधिपतिमावाहयामि, स्थापयामि । 

तदनन्तर ‘ॐ मनो जूति०’ इस मन्त्रसे प्रतिष्ठाकर ‘ॐ क्षेत्रपालाय नमः’ इस नाम-मन्त्रद्वारा गन्धादि उपचारोंसे पूजा करे ।

नवग्रह मण्डल पूजन
ग्रहोंकी स्थापनाके लिये ईशानकोणमें चार खड़ी पाइयों और चार पड़ी पाइयोंका चौकोर मण्डल बनाये । इस प्रकार नौ कोष्ठक
बन जायेंगे । बीचवाले कोष्ठकमें सूर्य, अग्निकोणमें चन्द्र, दक्षिणमें मङ्गल, ईशानकोणमें बुध, उत्तरमें बृहस्पति, पूर्वमें शुक्र,
पश्‍चिममेंशनि, नैऋत्यकोणमें राहु और वायव्यकोणमें केतुकी स्थापना करे । अब बायें हाथमें अक्षत लेकर नीचे लिखे मन्त्र बोलते हुए उपरिलिखित क्रमसे दाहिने हाथसे अक्षत छोड़्कर ग्रहोंका आवाहन एवं स्थापना करे ।
१- सूर्य (मध्यमें गोलाकार, लाल)
सूर्यका आवाहन (लाल अक्षत-पुष्प लेकर) –
ॐ आकृष्णेन रजसा वर्तमानो निवेशयन्न मृतंमर्त्यंच ।
हिरण्येन सविता रथेना देवो याति भूवनानि पश्यन् ॥
ॐ जपाकुसुम संकाशं काश्यपेयं महाधुतिम् ।
तमोऽरिं सर्वपापघ्न सूर्यमावाहयाम्यहम् ॥
ॐ भूभुर्वः स्वः कलिंग देशोद्‍भव काश्यपगोत्र रक्‍तवर्णाभ सूर्य ।
इहागच्छ इहतिष्ठ ॐ सूर्याय नमः, श्री सूर्यमावाहयामि स्थापयामि ॥
२- चन्द्र (अग्निकोणमें, अर्धचन्द्र, श्‍वेत)
चन्द्रका आवाहन (श्‍वेत अक्षत-पुष्पसे) –
ॐ इमं देवा असपत्‍न सुवध्वं महते क्षत्राय
महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय ।
इमममुष्य पुत्रममुष्यै पुत्रमस्यै विश एष वोऽमी
राजा सोमोऽस्माकं ब्राह्मणाना राजा ।
दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम् ।
ज्योत्सनापतिं निशानाथं सोममावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः यमुनातीरोद्भव आत्रेयगोत्र शुक्लवर्ण भो सोम ।
इहागच्छ, इह तिष्ठ ॐ सोमाय नमः, सोममवाहयामि, स्थापयामि ।
३- मंगल (दक्षिणमें, त्रिकोण, लाल)
मङ्गलका आवाहन (लाल फूल और अक्षत लेकर) –
ॐ अग्निमूर्धा दिवःककुत्पतिः अयम् ।
अपा रेता असि जिन्वति ॥
धरणीगर्भ संभूतं विद्युत्कांति समप्रभम् ।
कुमारं शक्तिहस्तं च भौममावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः अवन्तिदेशोद्भव भारद्वाजगोत्र रक्तवर्ण भो भौम ।
इहागच्छ, इह तिष्ठ ॐ भौमाय नमः, भौममावाहयामि, स्थापयामि ।
४- बुध (ईशानकोणमें, हरा, धनुष)
बुधका आवाहन (पीले, हरे अक्षत-पुष्प लेकर) –
ॐ उद्‍बुध्यस्वाग्ने प्रतिजागृहि त्वभिष्टापूर्ते स सृजेथामयं च ।
अमिन्त्सधस्थे अध्युत्तरस्मिन् विश्‍वेदेवा यजमानश्‍च सीदत ॥
प्रियंगुकलिका भासं रूपेणाप्रतिमं बुधम् ।
सौम्यं सौम्यगुणोपेतं बुधमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः मगधदेशोद्भव आत्रेयगोत्र पीतवर्ण भो बुध ।
इहागच्छ, इह तिष्ठ ॐ बुधाय नमः, बुधमवाहयामि, स्थापयामि ।
५- बृहस्पति (उत्तरमें पीला, अष्टदल)
बृहस्पतिका आवाहन (पीले अक्षत-पुष्पसे) –
ॐ बृहस्पते अति यदर्यो अहार्दधुमद्विभाति क्रतुमज्जनेषु ।
यदीदयच्छवसऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम् ॥
उपयामगृहीतोऽसि बृहस्पतये त्वैष ते योनिर्बृहस्पतये त्वा ॥
देवानां च मुनीनां च गुरुं कांचनसन्निभम् ।
वन्द्यभूतं त्रिलोकानां गुरुमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्व सिन्धुदेशोद्भव आङ्गिरसगोत्र पीतवर्ण भो गुरो ।
इहागच्छ, इह तिष्ठ ॐ बृहस्पतये नमः, बृहस्पतिमावाहयामि, स्थापयामि ।
६- शुक्र (पूर्वमें श्‍वेत, चतुष्कोण)
शुक्रका आवाहन (श्‍वेत अक्षत-पुष्पसे) –
ॐ अन्नात्परिस्त्रुतो रसं ब्रह्मणा व्यबत्क्षत्रं पयः सोमं प्रजापतिः ।
ऋतेन सत्यमिन्द्रियं विपान शुकमन्धस इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥
ॐ हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् ।
सर्वशास्त्र प्रवक्तारं भार्गवं आवाहयाम्यहम् ॥
ॐ भुर्भूवः स्वः भोजकटदेशोद्भव भार्गवगोत्र शुक्लवर्ण भो शुक्रः ।
इहागच्छ, इहतिष्ठ ॐ शुक्राय नमः, शुक्रमावाहयामि, स्थापयामि ।
७- शनि (पश्‍चिममें, काला मनुष्य)
शनिका आवाहन (काले अक्षत-पुष्पसे) –
ॐ शं नो देवीरभिष्ट्य आपो भवन्तु पीतये । शं योरभि स्त्रवन्तु नः ॥
नीलांबुजसमाभासं रविपुत्रं यमाग्रजम् ।
छाया मार्तण्ड सम्भूतं शनिमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः सौराष्ट्रदेशोद्भव काश्यपगोत्र कृष्णवर्ण भो शनैश्‍चर ।
इहगच्छ, इह तिष्ठ ॐ शनैश्‍चराय नमः, शनैश्‍चरमावाहयामि, स्थापयामि ।
८ – राहु (नैऋत्यकोणमें, काला मकर)
राहुका आवाहन (काले अक्षत-पुष्पसे)-
ॐ काया नश्‍चित्र आ भुवदूती सदावृधः । सखा कया सचिष्ठया वृता ॥
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् ।
सिंहिकागर्भ संभूतं राहुं आवाहयाम्यहम् ।
ॐ भूर्भुवः स्वः राठिनपुरोद्भव पैठीनसगोत्र कृष्णवर्ण भो राहो ।
इहागच्छ, इह तिष्थ ॐ राहवे नमः, राहुमावाहयामि, स्थापयामि ।
९ – केतु (वायव्यकोणमें, कृष्ण खड्‌ग)
केतुका आवाहन (धूमिल अक्षत-पुष्प लेकर) –
ॐ केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे । समुषद्भिरजायथाः ॥
पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् ।
रौद्रं रौद्रात्मकं घोरं केतुं आवाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः अन्तर्वेदिसमुद्भव जैमिनिगोत्र धूम्रवर्ण भो केतो ।
इहागच्छ, इहतिष्ठ, ॐ केतवे नमः, केतुमावाहयामि, स्थापयामि ।
नवग्रह-मण्डलकी प्रतिष्ठा – आवाहन और स्थापनके बाद हाथमें अक्षत लेकर
‘ॐ मनो जूति०’ इस मन्त्रसे नवग्रहमण्डलमें अक्षत छोड़े ।
अस्मिन् नवग्रहमण्डले आवाहिताः सूर्यादिनवग्रहा देवाः सुप्रतिष्ठिता वरदा भवन्तु ।
नवग्रह- पूजन
नवग्रहोंका आवाहन कर इनकी पूजा करे । ( विशिष्टपुजा – १ मे गौरी गणपती पूजन देखिये )
ॐ आवाहितसूर्यादिनवग्रहेभ्यो देवेभ्यो नमः ।
इस नाम मन्त्रसे पूजन करनेके बाद हाथ जोड़कर निम्नलिखित प्रार्थना करे-
प्रार्थना – ॐ ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च ।
गुरुश्च शुक्रः शनिराहुकेतवः सर्वे ग्रहाः शान्तिकरा भवन्तु ॥
सूर्यः शौर्यमथेन्दुरुच्चपदवीं सन्मङ्गलं मङ्गलः
सद्बुद्धिं च बुधो गुरुश्‍च गुरुतां शुक्रः सुखं शं शनिः ।
राहुर्बाहुबलं करोतु सततं केतुः कुलस्योन्नतिं
नित्यं प्रीतिकरा भवन्तु मम ते सर्वेऽनुकूला ग्रहाः ॥
इसके बाद निम्नलिखित वाक्यका उच्चारण करते हुए नवग्रहमण्डलपर अक्षत छोड़ दे और नमस्कार करे-
निवेदन और नमस्कार – ‘अनया पूजया सूर्यादिनवग्रहाः प्रीयन्तां म मम’

अभिषेक
पुण्याहवाचनोपरान्त कलशके जलको पहले पात्रमें गिरा ले । अब अविधुर (जिनकी धर्मपत्‍नी जीवित हो) ब्राह्मण उत्तर या पश्‍चिम मुख होकर दुब और पल्लवके द्वारा इस जलसे यजमानका अभिषेक करे । अभिषेकके समय यजमान अपनी पत्‍नीको
बायी तरफ करले । परिवार भी वहां बैठ जाय । अभिषेकके मन्त्र निम्नलिखित है-
ॐ पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः ।
पयस्वतीः प्रदिशः सन्तु मह्यम् ॥
ॐ पञ्च नद्यः सरस्वतीमपि यन्ति सस्त्रोतसः । सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥
ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनी स्थो वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य
ऋतसदनमा सीद ॥
ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः ।
पुनन्तु विश्‍वा भूतानि जातवेदः पुनीहि मा ॥
ॐ देवस्य त्वा सवितुः प्रसवेऽश्‍विनोर्बाहुभ्यां पूष्णो हस्ताभ्यम् ।
सरस्वत्यै वाचो यन्तुर्यन्त्रिये दधामि बृहस्पतेष्ट्वा साम्राज्येनाभिषिञ्चाम्यसौ ।
ॐ देवस्य त्वा सवितुः प्रसवेऽश्‍विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् ।
सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेः साम्राज्येनाभिषिञ्चामि ॥
ॐ देवस्य त्वा सवितुः प्रसवेऽश्‍विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् ।
अश्‍विनोर्भैषज्येन तेजसे ब्रह्मवर्चसायाभि षिञ्चामि सरस्वत्यै भैषज्येन
वीर्यायान्नाद्यायाभि षिञ्चामीन्द्रस्येन्द्रियेण बलाय श्रियै यशसेऽभि षिञ्चामि ॥
ॐ विश्‍वानि देव सवितर्दुरितानि परा सुव । यद्‌भद्रं तन्न आ सुव ॥
ॐ धामच्छदग्निरिन्द्रो ब्रह्मा देवो बृहस्पतिः ।
सचेतसो विश्‍वे देवा यज्ञं प्रावन्तुः नः शुभे ॥
ॐ त्वं यविष्ठ दाशुषौ नृँ पाहि शृणधी गिरः ।
रक्षा तोकमुत त्मना ।
ॐ अन्नपतेऽन्नस्य नो देह्यनमीवस्य शुष्मिणः । प्र प्र दातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥
ॐ द्यौः शान्तिरन्तरिक्ष शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः । वनस्पतयः शान्तिर्विश्‍वे देवाः
शान्तिर्ब्रह्म शान्तिः सर्व शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥
यतो यतः समीहसे ततो नो अभयं कुरु ।
शं नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः ।
सुशान्तिर्भवतु ।
सरितः सागराः शैलास्तीर्थानि जलदा नदाः ।
एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये ॥
शान्तिः पुष्टिस्तुष्टिश्‍चास्तु । अमृताभिषेकोऽस्तु ॥
दक्षिणादान – ॐ अद्य…कृतैतत्पुण्याहवाचनकर्मणः साङ्गतासिद्ध्यर्थं तत्सम्पूर्णफलप्राप्त्यर्थं च पुण्याहवाचकेभ्यो
ब्राह्मणेभ्यो यथाशक्ति मनसोद्दिष्टां दक्षिणां विभज्य दातुमहमुत्सृजे ।
पुण्याहवाचन
पुण्याहवाचन के दिन आरम्भें वरुण-कलशके पास जलसे भरा एक पात्र (कलश) भी रख दे । वरुण-कलशके पूजनके साथ-साथ
इसका भी पूजन कर लेना चाहिए । पुण्याहवाचनका कर्म इसीसे किया जाता है । सबसे पहले वरुणकी प्रार्थना करे ।
वरुण प्रार्थना –
ॐ पाशपाणे नमस्तुभ्यं पद्मिनीजीवनायक ।
पुण्यावाचनं यावत् तावत् त्वं सुस्थिरो भव ॥
यजमान अपनी दाहिनी ओर पुण्याहवाचन-कर्मके लिए वरण किये हुए युग्म ब्राह्मणोंको, जिनका मुख उत्तरकी ओर हो, बैठा ले ।
इसके बाद यजमान घुटने टेककर कमलकी कोंढ़ीकी तरह अञ्जलि बनाकर सिरसे लगाकर तीन बार प्रणाम करे । तब आचार्य
अपने दाहिने हाथसे स्वर्णयुक्त उस जलपात्र (लोटे) को यजमानकी अञ्जलिमे रख दे । यजमान उसे सिरसे लगाकर
निम्नलिखित मन्त्र पढ़कर ब्राह्मणोंसे अपनी दीर्घ आयुका आशीर्वाद मांगे –
यजमान – ॐ दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च ।
तेनायुः प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु ॥
यजमानकी इस प्रार्थनापर ब्राह्मण निम्नलिखित आशीर्वचन बोले-
ब्राह्मण – अस्तु दीर्घमायुः ।
अब यजमान ब्राह्मणोंसे फिर आशीर्वाद मांगे –
यजमान –
ॐ त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः । अतो धर्माणि धारयन् ॥
तेनायुः प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु इत भवन्तो ब्रुवन्तु ।
ब्राह्मण – पुण्यं पुण्याहं दीर्घमायुरस्तु ।
यजमान और ब्राह्मणोंका यह संवाद इसी आनुपूर्वीसे दो बार और होना चाहिये । अर्थात् आशीर्वाद मिलनेके बाद यजमान
कलशकोसिरसे हटाकर कलशके स्थानपर रख दे । फिर इस कलशको सिरसे लगाकर-
‘ॐ दीर्घा नागा नद्यो…. रस्तु’
बोले इसके बाद ब्राह्मण
दीर्घमायुरस्तु’ बोलें ।
इसके बाद यजमान पहलेकी तरह कलशको कलश-स्थानपर रखकर फिर सिरसे लगाकर
‘ॐ दीर्घा नागा….रस्तु’
कहकर आशीर्वाद मांगे और ब्राह्मण
दीर्घमयुरस्तु’
यह कहकर आशीर्वाद दें ।
यजमान – ॐ अपां मध्ये स्थिता देवाः सर्वमप्सु प्रतिष्ठितम् ।
ब्राह्मणानां करे न्यस्ताः शिवा आपो भवन्तु नः ॥
ॐ शिवा आपः सन्तु ।
ऐसा कहकर यजमान ब्राह्मणोंके हाथोंमें जल दे ।
ब्राह्मण – सन्तु शिवा आपः ।
अब यजमान निम्नलिखित मन्त्र पढ़कर ब्राह्मणोंके हाथोंमें पुष्प दे –
यजमान – लक्ष्मीर्वसति पुष्पेषु लक्ष्मीर्वसति पुष्करे ।
सा मे वसतु वै नित्यं सौमनस्यं सदास्तु मे ॥ सौमनस्यमस्तु ।
ब्राह्मण – ‘अस्तु सौमनस्यम्’
ऐसा कहकर ब्राह्मण पुष्पको स्वीकार करें ।
अब यजमान निम्नलिखित मन्त्र पढ़कर ब्राह्मणोंके हाथमें अक्षत दे-
यजमान – अक्षतं चास्तु मे पुण्यं दीर्घमायुर्यशोबलम् ।
यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा मम ॥ अक्षतं चारिष्टं चास्तु ।
ब्राह्मण – ‘अस्त्वक्षतमरिष्टं चं’ । –
ऐसा बोलकर ब्राह्मण अक्षतको स्वीकार करें । इसी प्रकार आगे यजमान ब्राह्मणोंके हाथोंमें चन्दन, अक्षत, पुष्प आदि देता जाय
और ब्राह्मण इन्हें स्वीकार करते हुए यजमानकी मङ्गल कामना करें ।
यजमान – (चन्दन) गन्धाः पान्तु ।
ब्राह्मण – सौमङ्गल्यं चास्तु ।
यजमान – (अक्षत) अक्षताः पान्तु ।
ब्राह्मण – आयुष्यमस्तु ।
यजमान – (पुष्प) पुष्पाणि पान्तु ।
ब्राह्मण – सौश्रियमस्तु ।
यजमान – (सुपारी-पान) सफलताम्बूलानि पान्तु ।
ब्राह्मण – ऐश्‍वर्यमस्तु ।
यजमान – (दक्षिणा) दक्षिणाः पान्तु ।
ब्राह्मण – बहुदेयं चास्तु ।
यजमान – (जल) आपः पान्तु ।
ब्राह्मण – स्वर्चितमस्तु ।
यजमान – (हाथ जोड़कर) दिर्घमायुः शान्तिः पुष्टिस्तुष्टिः श्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं बहुधनं चायुष्यं चास्तु ।
ब्राह्मण – ‘तथास्तु’ –
ऐसा कहकर ब्राह्मण यजमानके सिरपर कलशका जल छिड़ककर निम्नलिखित वचन बोलकर आशीर्वाद दें-
ॐ दीर्घमायुः शान्तिः पुष्टिस्तुष्टिचास्तु ।
यजमान – (अक्षत लेकर) यं कृत्वा सर्ववेदयज्ञक्रियाकरणकर्मारम्भाः शुभाः शोभनाः प्रवर्तन्ते, तमहमोङ्कारमादिं
कृत्वा यजुराशीर्वचनं बहुऋषिमतं समनुज्ञातं भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये ।
ब्राह्मण – ‘वाच्यताम्’ –
ऐसा कहकर निम्न मन्त्रोंका पाठ करे -।
ॐ द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत । नेष्ट्रादृतुभिरिष्यत ॥
सविता त्वा सवाना सुवतामग्निर्गृहपतीना सोमो वनस्पतीनाम् ।
बृहस्पतिर्वाच इन्द्रो ज्यैष्ठ्याय रुद्रः पशुभ्यो मित्रः सत्यो वरुणो धर्मपतीनाम् ।
न तद्रक्षा सि न पिशाचास्तरन्ति देवानामोजः प्रथमज ह्येतत् ।
यो बिभर्ति दाक्षायण हिरण्य स देवेषु कृणुते दीर्घमायुः स मनुष्येषु कृणुते दीर्घमायुः ।
उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे । उग्र शर्म महि श्रवः ॥
उपास्मै गायता नरः पवमानायेन्दवे । अभि देवॉं२ इयक्षते ।
यजमान – व्रतजपनियमतपः स्वाध्यायक्रतुशमदमदयादानविशिष्टानांसर्वेषां ब्राह्मणानां मनः समाधीयताम्‌ ।
ब्राह्मण – समाहितमनसः स्मः ।
यजमान – प्रसीदन्तु भवन्तः ।
ब्राह्मण – प्रसन्नाः स्मः ।
इसके बाद यजमान पहलेसे रखे गये दो सकोरोंमेसे पहले सकोरेमें आमके पल्लव या दूबसे थोड़ा जल कलशसे डाले और ब्राह्मण बोलते जाय –
पहले पात्र (सकोरे) में- ॐ शान्तिरस्तु । ॐ पुष्टिरस्तु । ॐ तुष्टिरस्तु । ॐ वृद्धिरस्तु । ॐ अविघ्नमस्तु । ॐ
आयुष्यमस्तु । ॐ आरोग्यमस्तु ॐ शिवमस्तु । ॐ शिवं कर्मास्तु । ॐ कर्म समृद्धिरस्तु । ॐ धर्म
समृद्धिरस्तु । ॐ वेद समृद्धिरस्तु । ॐ शास्त्रसमृद्धिरस्तु । धनधान्य समृद्धिरस्तु । ॐ पुत्रपौत्रसमृद्धिरस्तु । ॐ
इष्टसंपदस्तु ।
दूसरे पात्र (सकोरे) – मे- ॐ अरिष्टनिरसनमस्तु । ॐ यत्पापं रोगोऽशुभमकल्याणं तद् दूरे प्रतिहतमस्तु ।
पुनः पहले पात्रमें –
ॐ यच्छ्रेयस्तदस्तु । ॐ उत्तरे कर्मणि विघ्नमस्तु । ॐ उत्तरोत्तरमहरहरभिवृद्धिरस्तु । ॐ उत्तरोत्तराः क्रियाः
शुभाः शोभनाः संपद्यंताम् । ॐ तिथिकरणमुहुर्तनक्षत्रसंपदस्तु । ॐ तिथिकरणमुहुर्तनक्षत्रग्रहलग्नादिदेवताः
प्रीयंताम् । ॐ तिथिकरणेमुहुर्तनक्षत्रे सग्रहे सलग्ने साधिदैवते प्रीयेताम् । ॐ दुर्गा पांचाल्यौ प्रीयेताम् । ॐ
अग्निपुरोगा विश्वेदेवाः प्रीयंताम् । ॐ इंद्रपुरोगा मरुद्‌गणाः प्रीयंताम् । ॐ वसिष्ठ पुरोगा ऋषिगणाः प्रीयेताम् ।
ॐ माहेश्वरी पुरोगा उमा मातरः प्रीयेताम् । ॐ अरुंधति पुरोगा एकपत्‍न्यः प्रीयंताम् । ॐ ब्रह्म पुरोगा सर्वे
वेदाः प्रीयंताम् । ॐ विष्णु पुरोगा सर्वे देवाः प्रीयंताम् । ॐ ऋषयश्छंदास्याचार्या वेदा देवा यज्ञाश्च प्रीयंताम् ।
ॐ ब्रह्म च ब्राह्मणाश्च प्रीयंताम् । ॐ श्रीसरस्वत्यौ प्रीयेताम् । ॐ श्रद्धामेधे प्रीयेताम् । ॐ भगवती कात्यायनी
प्रीयेताम् । ॐ भगवती माहेश्वरी प्रीयेताम् । ॐ भगवती पुष्टिकरी प्रीयेताम् । ॐ भगवती तुष्टिकरी प्रीयेताम् ।
भगवती ॐ ऋद्धिकरी प्रीयेताम् । भगवती वृद्धिकरी प्रीयेताम् । ॐ भगवंतौ विघ्नविनायकौ प्रीयेताम् । सर्वाः
कुलदेवताः प्रीयंताम् । सर्वा ग्रामदेवताः प्रीयंताम् । ॐ सर्वा इष्टदेवताः प्रीयन्ताम् ।
दूसरे पात्रमें –
ॐ हताश्‍च ब्रह्मद्विषः । ॐ हताश्‍च परिपंथिनः । ॐ हताश्‍च कर्मणो विघ्नकर्तारः । ॐ शत्रवः पराभवं यांतु ।
ॐ शाम्यंतु घोराणि । ॐ शाम्यंतु पापानि । ॐ शाम्यंत्वीतय । ॐ शाम्यन्तूपद्रवाः ॥
पहले पात्रामें – ॐ शुभानि वर्धंताम् । ॐ शिवा आपः संतु । ॐ शिवा ऋतवः संतु । ॐ शिवा अग्नयः संतु ।
शिवा आहुतयः संतु । शिवा ओषधयः संतु । शिवा वनस्पतयः संतु । शिवा अतिथयः संतु । अहोरात्रे
शिवेस्त्याताम् ।
ॐ निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो न ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् ॥
ॐ शुक्रांगारकबुधबृहस्पतिशनैश्चरराहुकेतुसोमसहिता आदित्य पुरोगा सर्वे ग्रहाः प्रीयंताम् । ॐ भगवान् नारायणः
प्रीयताम् । ॐ भगवान पर्जन्यः प्रीयताम् । ॐ भगवान स्वामी महासेनः प्रीयताम्। ॐ पुरोऽनुवाक्यया यत्पुण्यं
तदस्तु । ॐ याज्यया यत्पुण्यं तदस्तु । ॐ वषट्‌कारेण यत्पुण्यं तदस्तु । ॐ प्रातः सूर्योदये यत्पुण्यं तदस्तु ।
इसके बाद यजमान कलशको कलशके स्थानपर रखकर पहले पात्रमें गिराये गये जलसे मार्जन करे । परिवारके लोग भी मार्जन
करें । इसके बाद इस जलको घरमें चारों तरफ छिड़क दे । द्वितीय पात्रमें जो जल गिराया गया है, उसको घरसे बाहर एकान्त
स्थानमें गिरा दे ।
अब यजमान हाथ जोड़कर ब्राह्मणोंसे प्रार्थना करे –
यजमान – ॐ एतत्कल्याणयुक्तं पुण्यं पुण्याहं वाचयिष्ये ।
ब्राह्मण – वाच्यताम् ।
इसके बाद यजमान फिरसे हाथ जोड़कर प्रार्थना करे –
यजमान – ॐ ब्राह्मं पुण्यमहर्यच्च सृष्ट्युत्पादनकारकम् ।
(पहली बार) वेदवृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवन्तु नः ॥
भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः पुण्याहं भवन्तो ब्रुवन्तु ।
ब्राह्मण – ॐ पुण्याहम् ।
यजमान – भो ब्राह्मणाः । मम …करिष्यमाणस्य अमुककर्मणः
(दूसरी बार) पुण्याहं भवन्तो ब्रुवन्तु ।
ब्राह्मण – ॐ पुण्याहम् ।
यजमान – भो ब्राह्मणाः । मम …करिष्यमाणस्य अमुककर्मणः
(तीसरी बार) पुण्याहं भवन्तो ब्रुवन्तु ।
ब्राह्मण – ॐ पुण्याहम् ।
ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः ।
पुनन्तु विश्‍वा भूतानि जातवेदः पुनीहि मा ॥
यजमान – पृथिव्यामुद्धृतायां तु यत्कल्याणं पुरा कृतम् ।
(पहली बार) ऋषिभिः सिद्धगन्धर्वैस्तत्कल्याणं ब्रुवन्तु नः ॥
भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः कल्याणं भवन्तो ब्रुवन्तु ।
ब्राह्मण – ॐ कल्याणम् ।
यजमान – भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे
(दूसरी बार) करिष्यमाणस्य अमुककर्मणः कल्याणं भवन्तो ब्रुवन्तु ।
ब्राह्मण – ॐ कल्याणम् ।
यजमान – भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे
(तीसरी बार) करिष्यमाणस्य अमुककर्मणः कल्याणं भवन्तो ब्रुवन्तु ।
ब्राह्मण – ॐ कल्याणम् ।
ॐ यथेमां वाचं कल्याणीमावदानि जनेभ्यः ।
ब्रह्मराजन्याभ्या शूद्राय चार्याय च स्वाय चारणाय च ।
प्रियो देवानां दक्षिणायै दातुरिह भूयासमयं मे कामः समृद्ध्यतामुप मादो नमतु ।
यजमान – ॐ सागरस्य तु या ऋद्धिर्महालक्ष्म्यादिभिः कृताः ।
(पहली बार) सम्पूर्णा सुप्रभावा च तामृद्धिं प्रबुवन्तु नः ॥
भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे
करिष्यमाणस्य अमुककर्मणः ऋद्धिं भवन्तो ब्रुवन्तु ।
ब्राह्मण – ॐ ऋद्ध्यताम् ।
यजमान – भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे
(दूसरी बार) करिष्यमाणस्य अमुककर्मणः ऋद्धिं भवन्तो ब्रुवन्तु ।
ब्राह्मण – ॐ ऋद्ध्यताम् ।
यजमान – भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे
(तीसरी बार) करिष्यमाणस्य अमुककर्मणः ऋद्धिं भवन्तो ब्रुवन्तु ।
ब्राह्मण – ॐ ऋद्ध्यताम् ।
ॐ सत्रस्य ऋद्धिरस्यगन्म ज्योतिरमृता अभूम ।
दिवं पृथिव्या अध्याऽरुहामाविदाम देवान्त्स्वर्ज्योतिः ॥
यजमान – ॐ स्वस्तिस्तु याऽविनाशाख्या पुण्यकल्याणवृद्धिदा ।
(पहिली बार) विनायकप्रिया नित्यं तां च स्वस्तिं ब्रुवन्तु नः ॥
भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे
करिष्यमाणाय अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु ।
ब्राह्मण – ॐ आयुष्मते स्वस्ति ।
यजमान – भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे
(दूसरी बार) करिष्यमाणाय अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु ।
ब्राह्मण – ॐ आयुष्मते स्वस्ति ।
यजमान – भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे
(तीसरी बार) करिष्यमाणाय अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु ।
ब्राह्मण – ॐ आयुष्मते स्वस्ति ।
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्‍ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।
यजमान – ॐ समुद्रमथनाज्जाता जगदानन्दकारिका ।
(पहली बार) हरिप्रिया च माङ्गल्या तां श्रियं च ब्रुवन्तु नः ॥
भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे
करिष्यमाणस्य अमुककर्मणः श्रीरस्तु इति भवन्तो ब्रुवन्तु ।
ब्राह्मण – ॐ अस्तु श्रीः ।
यजमान – भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे
(दूसरी बार ) करिष्यमाणस्य अमुककर्मणः श्रीरस्तु इति भवन्तो ब्रुवन्तु ।
ब्राह्मण – ॐ अस्तु श्रीः ।
यजमान – भो ब्राह्मणाः । मम सकुटुम्बस्य सपरिवारस्य गृहे
(तीसरी बार ) करिष्यमाणस्य अमुककर्मणः श्रीरस्तु इति भवन्तो ब्रुवन्तु ।
ब्राह्मण – ॐ अस्तु श्रीः ।
ॐ श्रीश्‍च ते लक्ष्मीश्‍च पत्‍न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्‍विनौ व्यात्तम् ।
इष्णन्निषानामुं म इषाण सर्वलोकं म इषाण ॥
यजमान – ॐ मृकण्डुनोरायुर्यद्‌ ध्रुवलोमशयोस्तथा ।
आयुषा तेन संयुक्ता जीवेम शरदः शतम् ॥
ब्राह्मण – ॐ शतं जीवन्तु भवन्तः ।
ॐ शतमिन्नु शरदो अन्ति देवा यत्रा नश्‍चक्रा जरसं तनूनाम् ।
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥
यजमान – ॐ शिवगौरीविवाहे या या श्रीरामे नृपात्मजे ।
धनदस्य गृहे या श्रीरस्माकं सास्तु सद्मनि ॥
ब्राह्मण – ॐ अस्तु श्रीः ।
ॐ मनसः काममाकूतिं वाचः सत्यमशीय ।
पशूना रूपमन्नस्य रसो यशः श्रीः श्रयतां मयि स्वाहा ॥
यजमान – प्रजापतिर्लोकपालो धाता ब्रह्मा च देवराट् ।
भगवाञ्छाश्‍वतो नित्यं नो वै रक्षतु सर्वतः ॥
ब्राह्मण – ॐ भगवान् प्रजापतिः प्रीयताम् ।
ॐ प्रजापते न त्वदेतान्यन्यो विश्‍वा रूपाणि परि ता बभूव ।
यत्कामास्ते जुहुमस्तन्नो अस्तु वय स्याम पतयो रयीणाम् ॥
यजमान – आयुष्मते स्वस्तिमते यजमानाय दाशुषे ।
श्रिये दत्ताशिषः सन्तु ऋत्विग्भिर्वेदपारगैः ॥
देवेन्द्रस्य यथा स्वस्ति यथा स्वस्तिगुरोर्गृहे ।
एकलिङ्गेः यथा स्वस्ति तथा स्वस्ति सदा मम ॥
ब्राह्मण – ॐ आयुष्मते स्वस्ति ।
ॐ प्रति पन्थामपद्महि स्वस्तिगामनेहसम् ।
येन विश्‍वाः परि द्विषो वृणक्ति विन्दते वसु ॥
ॐ पुण्याहवाचनसमृद्धिरस्तु ॥
यजमान – अस्मिन् पुण्याहवाचने न्यूनातिरिक्तो यो विधिरुपविष्टब्राह्मणानां वचनात्
श्रीमहागणपतिप्रसादाच्च परिपूर्णोऽस्तु ।
दक्षिणाका संकल्प – कृतस्य पुण्याहवाचनकर्मणः समृद्ध्यर्थं
पुण्याहवाचकेभ्यो ब्राह्मणेभ्य इमां दक्षिणां विभज्य अहं दास्ये ।
ब्राह्मण – ॐ स्वस्ति ।

कलश स्थापन
कलशमें रोलीसे स्वस्तिकका चिन्ह बनाकर गलेमें तीन धागावाली मौली लपेटे और कलशको एक ओर रख ले । कलश स्थापित
किये जानेवाली भूमि अथवा पाटेपर कुङ्कुम या रोलीसे अष्टदलकमल बनाकर निम्न मन्त्रसे भूमिका स्पर्श करे-
भूमिका स्पर्श –
ॐ भूरसि भूमिरस्त्यदितिरसि विश्‍वधाया विश्‍वस्य भुवनस्य धर्त्री ।
पृथिवी यच्छ पृथिवीं दृ हं पृथिवीं मा हि सीः ॥
निम्नलिखित मन्त्र पढ़कर पूजित भूमिपर सप्तधान्य अथवा गेहूँ, चावल या जौ रख दे –
धान्यप्रक्षेप –
ॐ धान्यमसि धिनुहि देवान् प्राणाय त्वो दानाय त्वा व्यानाय त्वा ।
दीर्घामनु प्रसितिमायुषे धां देवो वः सविता हिरण्यपाणिः प्रति गृभ्णात्वच्छिद्रेण पाणिना चक्षुषे त्वा महीनां पयोऽसि ॥
इस धान्यपर निम्नलिखित मन्त्र पढ़कर कलशकी स्थापना करे –
कलश स्थापन – मंत्र
ॐ आ जिघ्र कलशं मह्या त्वा विशन्त्विन्दवः ।
पुनरूर्जा नि वर्तस्व सा नः सहस्त्रं धुक्ष्वोरुधारा पयस्वती पुनर्मा विशताद्रयिः ॥
कलशमें जल –
ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनी स्थो वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमा सीद ॥
(इस मन्त्रसे जल छोड़े ।)
कलशमें चन्दन –
ॐ त्वां गन्धर्वा अखनँस्त्वामिन्द्रस्त्वां बृहस्पतिः ।
त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत ॥
(चन्दन छोड़े।)
कलशमें सर्वौषधि –
ॐ या ओषधीः पुर्वा जाता देवेभ्यस्त्रियुगं पुरा ।
मनै नु ब्रभूणामह शतं धामानि सप्त च ॥
(सर्वौषदि छोड़ दे ।)
कलशमें दूब –
ॐ काण्डात्काण्डात्प्ररोहन्ती पर्हः परुषसप्रि ।
एवा नो दूर्वे प्र तनु सहस्त्रेण शतेन च ॥
(दूब छोड़े ।)
कलशपर पञ्चपल्लव –
ॐ अश्‍वत्थे वो निषदनं पर्णे वो वसतिष्कृता ।
गोभाज इत्किलासथ यत्सनवथ पूरुषम् ॥
(पञ्चपल्लव रख दे ।)
कलशमें पवित्री –
ॐ पवित्रे स्थो वैष्णव्यौ सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।
तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुने तच्छकेयम् ॥
(कुश छोड़ दे ।)
कलशमें सप्तमृत्तिका –
ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी ।
यच्छा नः शर्म सप्रथाः ।
(सप्तमृत्तिका छोड़े ।)
कलशमें सुपारी –
ॐ याः फलिनीर्या अफला अपुष्पा याश्‍च पुष्पिणीः ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व हसः ॥
(सुपारी छोड़े ।)
कलशमें पञ्चरत्‍न –
ॐ परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् ।
दधद्रत्‍नानि दाशुषे ।
(पञ्चरत्‍न छोड़े ।)
कलशमें द्रव्य –
ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥
(द्रव्य छोड़े ।)
निम्नलिखित मन्त्र पढ़कर कलशको वस्त्रसे अलंकृत करे-
कलशपर वस्त्र –
ॐ सुजातो ज्योतिषा सह शर्म वरूथमाऽसदत्स्वः ।
वासो अग्ने विश्‍वरूप सं व्ययस्व विभावसो ॥
कलशपर पूर्णपात्र –
ॐ पूर्णा दर्वि परा पत सुपूर्णा पुनरा पत ।
वस्नेव विक्रीणावहा इषमूर्ज शतक्रतो ॥
चावलसे भरे पूर्णपात्रको कलशपर स्थापित करे और उसपर लाल कपड़ा लपेटे हुए नारियलको निम्न मन्त्र पढ़कर रखे –
कलशपर नारियल –
ॐ याः फलिनीर्या अफला अपुष्पा याश्‍च पुष्पिणीः ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व हसः ॥
अब कलशमें देवि-देवताओंका आवाहन करना चाहिये ।
सबसे पहले हाथमें अक्षत और पुष्प लेकर निम्नलिकित मन्त्रसे वरुणका आवाहन करे-
कलशमें वरुणका ध्यान और आवाहन –
ॐ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्युरुश स मा न आयुः प्र मोषीः ॥
अस्मिन् कलशे वरुणं साङ्गः सपरिवारं सायुधं सशक्तिकमावाहयामि ।
ॐ भूर्भुवः स्व भो वरुण ।
इहागच्छ, इह तिष्ठ, स्थापयामि, पूजयामि, मम पूजां गृहाण ।
‘ॐ अपां पतये वरुणाय नमः’
कहकर अक्षत-पुष्प कलशपर छोड़ दे ।
फिर हाथमें अक्षत-पुष्प लेकर चारों वेद एवं अन्य देवी-देवताओंका आवाहन करे-
कलशमें देवी-देवताओंका आवाहन-
कलशस्य मुखे विष्णुः कण्ठे रुदः समाश्रितः ।
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा ।
ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ॥
अङ्गैश्च सहिताः सर्वे कलशं तु समाश्रिताः ।
अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा ॥
आयान्तु देवपूजार्थे दुरितक्षयकारकाः ।
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धुकावेरि जलेऽस्मिन् संनिधिं कुरु ॥
सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ।
आयान्तु मम शान्त्यर्थं दुरितक्षयकारकाः ॥
इस तरह जलाधिपति वरुणदेव तथा वेदों, तीर्थों, नदों, नदियों, सागरों, देवियों एवंदेवताओंके आवाहनके बाद हाथमें अक्शत-पुष्प
लेकर निम्नलिखित मन्त्रसे कलशकी प्रतिष्ठापना करे-
प्रतिष्ठापना –
ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञ समिमं दधातु ।
विश्‍वे देवास इह मादयन्तामो३म्प्रतिष्ठ ॥
कलशे वरुनाद्यावाहितदेवताः सुप्रतिष्ठिता वरदा भवन्तु ।
ॐ वरुणाद्यावाहितदेवताभ्यो नमः ।
यह कहकर अक्षत-पुष्प कलशके पास छोड़ दे ।
ध्यान –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, ध्यानार्थे पुष्पं समर्पयामि ।
(पुष्प समर्पित करे ।)
आसन –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, आसनार्थे अक्षतान् समर्पयामि ।
(अक्षत रखे ।)
पाद्य – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, पादयोः पाद्यं समर्पयामि ।
(जल चढ़ाये ।)
अर्घ्य – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, हस्तयोरर्घ्यं समर्पयामि ।
(जल चढ़ाये ।)
स्नानीय जल – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, स्नानीयं जलं समर्पयामि ।
(स्नानीय जल चढ़ाये ।)
स्नानाङ्ग आचमन – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, स्नानान्ते आचमनीयं जलं समर्पयामि ।
(आचमनीय जल चढ़ाये ।)
पञ्चामृतस्नान – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, पञ्चामृतस्नानं समर्पयामि ।
(पञ्चामृतसे स्नान कराये ।)
गन्धोदक स्नान – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, गन्धोदकस्नानं समर्पयामि ।
(जलमें मलयचन्दन मिलाकर स्नान कराये ।)
शुद्धोदक स्नान – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, स्नानान्ते शुद्धोदकस्नानं समर्पयामि ।
(शुद्ध जलसे स्नान कराये ।)
आचमन – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।
(आचमनके लिये जल चढ़ाये ।)
वस्त्र – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, वस्त्रं समर्पयामि ।
(वस्त्र चढ़ाये ।)
आचमन – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, वस्त्रान्ते आचमनीयं जलं समर्पयामि ।
(आचमनके लिये जल चढ़ाये ।)
यज्ञोपवीत – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, यज्ञोपवीतं समर्पयामि ।
(यज्ञोपवीत चढ़ाये ।)
आचमन – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि ।
(आचमनके लिये जल चढ़ाये ।)
उपवस्त्र – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, उपवस्त्रं (उपवस्त्रार्थे रक्‍तसूत्रम् ) समर्पयामि ।
(उपवस्त्र चढ़ाये ।)
आचमन – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, उपवस्त्रान्ते आचमनीयं जलं समर्पयामि ।
(आचमनके लिये जल चढ़ाये ।)
चन्दन – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, चन्दनं समर्पयामि ।
(चन्दन लगाये ।)
अक्षत – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, अक्षतान्‌ समर्पयामि ।
(अक्षत समर्पित करे ।)
पुष्प (पुष्पमाला) – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, पुष्पं (पुष्पमालाम्) समर्पयामि ।
(पुष्प और पुष्पमाला चढ़ाये ।)
नानापरिमल द्रव्य – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, नानापरिमलद्रव्याणि समर्पयामि ।
(विविध परिमल द्रव्य समर्पित करे ।)
सुगन्धित द्रव्य – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, सुगन्धितद्रव्यं समर्पयामि ।
(सुगन्धित द्रव्य (इत्र आदि) चढ़ाये ।)
धूप – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, धूपमाघ्रापयामि ।
(धूप आघ्रापित कराये ।)
दीप – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, दीपं दर्शयामि ।
(दीप दिखाये ।)
हस्तप्रक्षालन – दीप दिखाकर हात धो ले ।
नैवेद्य – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, सर्वविधं नैवेद्यं निवेदयामि ।
(नैवेद्य निवेदित करे ।)
आचमन आदि – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, आचमनीयं जलं, मध्ये पानीयं जलम, उत्तरापोऽशने, मुखप्रक्षालनार्थे, हस्तप्रक्षालनार्थे च जलं समर्पयामि ।
(आचमनीयं एवं पानीय तथा मुख और हस्त प्रक्षालनके लिए जल चढ़ाये ।)
करोद्वर्तन – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, करोद्वर्तनं समर्पयामि ।
(करोद्वर्तनके लिये गन्ध समर्पित करे ।)
ताम्बूल – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, ताम्बूलं समर्पयामि ।
(सुपारी, इलायची, लौंगसहित पान चढ़ाये ।)
दक्षिणा – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, कृतायाः पूजायाः साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि ।
(द्रव्य-दक्षिणा चढ़ाये ।)
आरती – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, आरार्तिकं समर्पयामि ।
(आरती करे ।)
पुष्पाञ्जलि – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, मन्त्रपुष्पाञ्जलिं समर्पयामि ।
(पुष्पाञ्जलि समर्पित करे ।)
प्रदक्षिणा – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, प्रदक्षिणां समर्पयामि ।
(प्रदक्षिणा करे ।)
हाथमें पुष्प लेकर इस प्रकार प्रार्थना करे –


दीपावली पर
प्रार्थना –
देवदानवसंवादे मथ्यमाने महोदधौ ।
उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम् ॥
त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः ।
त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ॥
शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः ।
आदित्या वसवो रुद्रा विश्‍वेदेवाः सपैतृकाः ॥
त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः ।
त्वत्प्रसादादिमां पूजां कर्तुमीहे जलोद्भव ।
सांनिध्य कुरु मे देव प्रसन्नो भव सर्वदा ॥
नमो नमस्ते स्फटिकप्रभाय सुश्‍वेतहाराय सुमङ्गलाय ।
सुपाशहस्ताय झषासनाय जलाधिनाथाय नमो नमस्ते ॥
‘ॐ अपां पतये वरुणाय नमः ।’
नमस्कार – ॐ वरुणाद्यावाहितदेवताभ्यो नमः, प्रार्थनापूर्वकं नमस्कारान् समर्पयामि ।
(इस नाम-मन्त्रसे नमस्कारपूर्वक पुष्प समर्पित करे ।)
अब हाथमें जल लेकर निम्नलिखित वाक्यका उच्चारण कर जल कलशके पास छोड़ते हुए समस्त पूजन-कर्म भगवान् वरुणदेवको निवेदित करे-
समर्पण – कृतेन अनेन पूजनेन कलशे वरुणाद्यावाहितदेवताः प्रीयन्तां न मम ।

आरती
ॐ इदंऽऽहविः प्रजननं मे अस्तु मसह्वीरऽऽसर्वगणऽऽस्वस्तये ।
आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि ।
अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो असमासु धत्त्‌ ।
ॐ आ रात्रि पार्थिवऽऽ रजः पितुरप्रायि धामबिः ।
दिवः सदाऽऽसिबृहती वितिष्ठस आ त्वेषं वर्तते तमः ।
कदलीगर्मसम्भूतं कर्पूरं तु प्रदीपितम् ।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव ॥
ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, आरार्तिकं समर्पयामि ।
(कर्पूरकी आरती करे, आरतीके बाद जल गिरा दे ।)
पुष्पांजलि
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
ॐ गणानां त्वा …………. ॥
ॐ अम्बे अम्बिके ……….. ॥
नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च ।
पुष्पाञ्जलिर्मया दत्ता गृहाण परमेश्‍वर ॥
ॐ भुर्भुव स्वः गणेशाम्बिकाभ्या नमः, पुष्पाञ्जलि समर्पयामि ।
(पुष्पाञ्जलि अर्पित करे।)
न्यास
न्यास
संकल्पके पश्‍चात् न्यास करे । मन्त्र बोलते हुए दाहिने हाथसे कोष्ठमें निर्दिष्ट अङ्गोका स्पर्श करे ।
अङ्गन्यास
सहस्त्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्रपात् ।
स भूमि सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ (बाया हाथ)
पुरुष एवेद सर्वं यद्भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ (दाहिना हाथ)
एतावानस्य महिमातो ज्यायॉंश्‍च पूरुषः ।
पादोऽस्य विश्‍वा भूतानि त्रिपादस्यामृतं दिवि ॥ (बायॉं पैर)
ॐ त्रिपार्दूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः ।
ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥ (दाहिना पैर)
ततो विराडजायत विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्‍चाद्भूमिमथो पुरः ॥ (वाम जानु)
तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशॅंस्तॉंश्‍चक्रे वायव्यानारण्या ग्राम्याश्‍च ये ॥ (दक्षिण जानु)
तस्माद्यज्ञात्‌ सर्वहुत ऋचः सामानि जज्ञिरे ।
छन्दा सि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ (वाम कटिभाग)
तस्मादश्‍वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥ (दक्षिण कटिभाग)
तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्‍च ये ॥ (नाभि)
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्यासीत्‌ किं बाहू किमूरू पादा उच्येते ॥ (ह्रदय)
ब्राह्मणोऽस्य मुखमासीद्‌बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्‌वैश्यः पद्‌भ्या शूद्रो अजायत ॥ (वाम बाहु)
चन्द्रमा मनसोजातश्‍चक्षोः सूर्यो अजायत ।
श्रोत्राद्वायुश्‍च प्राणश्‍च मुखादग्निरजायत ॥ (दक्षिण बाहु)
नाभ्या आसीदन्तरिक्ष शीर्ष्णो द्यौः समवर्तत ।
पद्‍भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकॉं२ अकल्पयन् ॥ (कण्ठ)
यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ (मुख)
सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन् परुषं पशुम् ॥ (ऑंख)
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ (मूर्धा)
पञ्चाङ्गन्यास
अद्‌भ्यः सम्भृतः पृथिव्यै रसाच्च विश्‍वकर्मणः समवर्तताग्रे ।
तस्य त्वष्टा विदधद्रूपमेति तन्मर्त्यस्य देवत्वमाजानमग्रे ॥ (ह्रदय)
वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ।
तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥ (सिर)
प्रजापतिश्‍चरति गर्भे अन्तरजायमानो बहुधा वि जायते ।
तस्य योनिं परि पश्यन्ति धीरास्तस्मिन् ह तस्थुर्भुवनानि विश्‍वा ॥ (शिखा)
यो देवेभ्य आतपति यो देवानां पुरोहितः । (कवचाय हुम् दोनो कंधो-
पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये ॥ का स्पर्श करे)
रुचं ब्राह्मं जनयन्तो देवा अग्रे तदब्रुवन् ।
यस्त्वैवं ब्राह्मणो विद्यात्तस्य देवा असन् वशे ॥ (अस्त्राय फट्, बायीं हथेलीपर ताली बजाये)
करन्यास
ब्राह्मणोऽस्य मुखमासीद्‌बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भया शूद्रो अजायत ॥ अङ्गुष्ठाभ्यां नमः । (दोनो अंगूठोंका स्पर्श करे)
चन्द्रमा मनसो जातश्‍चक्षोः सूर्यो अजायत ।
श्रोत्राद्वायुश्‍च प्राणश्‍च मुखादग्निरजायत ॥ तर्जनीभ्यां नमः । (दोनों तर्जनियोंका)
नाभ्यां आसीदन्तरिक्ष शीर्ष्णो द्यौः समवर्तत ।
पद्‌भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकॉं२ अकल्पयन् ॥ मध्यमाभ्यां नमः । (दोनो मध्यमाओंका)
यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ अनामिकाभ्यां नमः । (दोनो अनामिकाओंका)
सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ कनिष्ठिकाभ्यां नमः । (दोनो कनिष्ठिकाओंका)
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
करतलकरपृष्ठाभ्यां नमः । (दोनों करतल और करपृष्ठोंका स्पर्श करे)
प्रदक्षिणा
ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ।
तेषाऽऽ सहस्रयोजनेऽव धन्वानि तन्मसि ।
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि सर्वाणि नश्यन्तु प्रदक्षिणया पदे पदे ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, प्रदक्षिणां समर्पयामि ।
(प्रदक्षिणा करे ।)
विशेषार्घ्य   ताम्रपात्रमें जल, चन्दन, अक्षत, फल, दूर्वा और दक्षिणा रखकर अर्घ्यपात्रको हाथमें लेकर निम्नलिखित मन्त्र पढ़े –
रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षक ।
भक्‍तानामभयं कर्ता त्राता भव भवार्णवात् ॥
द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभा ।
वरदस्त्वं वरं देहि वाञ्छितं वाञ्चितार्थद ॥
अनेन सफलार्घ्येण वरदोऽस्तु सदा मम ।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, विशेषार्घ्यं समर्पयामि ।
(विशेषार्घ्य दे ।)
धार्मिक विचार तथा मानसपूजा
भगवान की महतीं
सत्यं ज्ञानमनंतं ब्रह्मा । आनंदरूपममृतं यद्विभाति ।
शांतं शिवमद्वैतं । शुद्धमपापविद्धम्‍ ॥१॥
अपाणि पादो जवनो गृहीतां ।
पश्यत्यचक्षुः स शृणोत्यकर्णः ।
सवेत्ति वेद्यं न च तस्यास्ति वेत्ता ।
तमाहुरगर्‍यं पुरुषं महांतम्‌ ॥२॥
न सत्य प्रतिमा अस्ति ॥३॥
भगवान सत्यस्वरूप, ज्ञानरूप और अनंत है ।वह आनंदस्वरूप तथा अमर रहकर, सारे जगको प्रकाशमान कर रहा है । वह शांत और मंगलमय है, उस जैसा और कोई नही (अर्थात् वह एकमात्र है ।)वह शुद्ध तथा पापविरहित है ॥१॥
वह ईश्वर को हाथ पैर नही है, तभी वह ग्रहण कर सकता है, एक जगह से दूसरी जगह जा सकता है । उसे ऑंख नही है तब भी वह देख सकता है तथा उसे कान नही है तब भी वह सुनता है । उसे सब ज्ञात है परंतु उसे कोई नही समझ सकता ।
इसलिये उसे महान आदि पुरुष कहते है । उसकी प्रतिमा (मूर्ती ) नही है ।फिर भी पूजा विधी करनेके लिए भक्तगण भगवानकी मूर्ति बनाकर उसकी षोडशोपचार (सोलह उपचार पूजा) और पंचोपचार
(पांच उपचार पूजा) करते है ।
पूजाके प्रमुख सोलह उपचार-
आवाहनासनेपाद्यमर्ध्यमाचमनीयकम् ।
स्नानंवस्त्रोपवीते च गंधं पुष्पेच धूपकम् ।
दीपरान्न नमस्कारः प्रदक्षिणा विसर्जने ॥१॥
१. आवाहन (भगवानको बुलाना)
२. आसन
३. पाद्य (पैर धोना)
४. अर्घ्य (हाथ धोनेको पानी देना)
५. आचमन (हाथपर थोडा पानी लेकर पीना)
६. स्नान
७. वस्त्रधारणा
८. यज्ञोपवीत
९. गंध (चंदन)
१०. पुष्प
११. धूप
१२. दीप
१३. भोजन (नैवेद्य)
१४. प्रदक्षिणा
१५. नमस्कार
१६. विसर्जन
पूजनके पॉंच उपचार
गंधपुष्पधूपदीपौ नैवेद्यं पंचमं स्मृतं ।
गंध, पुष्प, धूप, दीप, नैवेद्य (भोजन), इसी पॉंच उपचार से भी पूजा की जाती है । इसे पंचोपचार पूजा कहते है ।
मानसपूजा
पूजाकी भीतरी तैयारी
शास्त्रोंमें पूजाको हजारगुना अधिक महत्त्वपूर्ण बनानेके लिये एक उपाय बतलाया गया है । वह उपाय है, मानसपूजा ।
जिसे पूजासे पहले करके फिर बाह्य वस्तुओंसे पूजन करे ।
मनःकल्पित यदि एक फूल भी चढ़ा दिया जाय तो करोड़ो बाहरी फूल चढ़ानेके बराबर होता है ।
इसी प्रकार मानस चन्दन, धूप, दीप, नैवेद्य भी भगवानको करोड़गुना अधिक संतोष दे सकेंगे ।
अतः मानसपूजा बहुत अपेक्षित है ।वस्तुतः भगवानको किसी वस्तुकी आवश्यकता नहीं, वे तो भावके भूखे है । संसारमें ऐसे दिव्य पदार्थ उपलब्ध नहीं है, जिनसपरमेश्‍वरकी पूजा की जा सके । इसलिये पुरणोंमें मानसपूजाका विशेष महत्त्व माना गया है । मानसपूजामें भक्त अपने इष्टदेवको मुक्तिमणियोंसे मण्डितकर स्वर्णसिंहासनपर विराजमान कराता है । स्वर्गलोककी मन्दाकिनी गङ्गाके जलसे अपने आराध्यको स्नान कराता है, कामधेनु गौके दुग्धसे पञ्चामृतका निर्माण करता है । वस्त्राभूषण भी दिव्य अलौकिक होते हैं । पृथ्वीरूपी गन्धका अनुलेपन करता है । अपने आराध्यके लिये कुबेरकी पुष्पवाटिकासे स्वर्णकमलपुष्पोंका चयन करता है । भावनासे वायुरूपी धूप, अग्निरूपी दीपक तथा अमृतरूपि नैवेद्य भगवानको अर्पण करनेकी विधि है । इसके साथ ही त्रिलोककी सम्पूर्ण वस्तु सभी उपचार सच्चिदानन्दघन परमात्माप्रभुके चरणोंमें भावनासे भक्त अर्पण करता है । यह है मानसपूजाका स्वरूप । इसकी एक संक्षिप्त विधि भी पुराणोमे वर्णित है । जो नीचे लिखी जा रही है –
१. ॐ लं पृथिव्यात्मकं गन्धं परिकल्पयामि ।
(प्रभो ! मैं पृथ्वीरूप गन्ध (चन्दन) आपको अर्पित करता हूँ ।)
२. ॐ हं आकाशात्मकं पुष्पं परिकल्पयामि ।
(प्रभो ! मैं आकाशरूप पुष्प आपको अर्पित करता हूँ ।)
३. ॐ यं वाय्वात्मकं धूपं परिकल्पयामि ।
(प्रभो! मैं वायुदेवके रूपमें धूप आपको अर्पित प्रदान करता हूँ ।)
४. ॐ रं वह्न्यात्मकं दीपं दर्शयामि ।
(प्रभो ! मैं अग्निदेवके रूपमें दीपक आपको अर्पित करता हूँ ।)
५. ॐ वं अमृतात्मकं नैवेद्यं निवेदयामि ।
(प्रभो ! मैं अमृतके समान नैवेद्य आपको निवेदन करता हूँ ।)
६. ॐ सौं सर्वात्मकं सर्वोपचारं समर्पयामि ।
(प्रभो ! मैं सर्वात्माके रूपमें संसारके सभी उपचारोंको आपके चरणोंमें समर्पित करता हूँ ।)
इन मन्त्रोंसे भावनापूर्वक मानसपूजा की जा सकती है । मानसपूजासे चित्त एकाग्र और सरस हो जाता है, इससे बाह्य पूजामे भी रस मिलने लगता है । यद्यपि इसका प्रचार कम है, तथापि इसे अवश्य अपनाना चाहिये ।
देव-पूजामें विहित एवं निषिद्ध पत्र-पुष्प 
पञ्चदेव-पूजामें गणपति, गौरी, विष्ण, सूर्य और शिवकी पूजा की जाती है । यहॉं इन देवी-देवताओंके लिये विहित और निषिद्ध पत्र-पुष्प आदिका उल्लेख किया जा रहा है-
गणपतिके लिये विहित पत्र-पुष्प 
गणेशजीको तुलसी छोड़कर सभी पत्र-पुष्प प्रिय है । अतः सभी अनिषिद्ध पत्र-पुष्प इनपर चढ़ाये जाते है । गणपतिको दूर्वा अधिक प्रिय है । अतः इन्हे सफेद या हरी दूर्वा अवश्य चढ़ानी चाहिये । दूर्वाकी फुनगीमें तीन या पॉंच पत्ती होनी चाहिये । गणपतिपर तुलसी कभी न चढ़ाये । पद्मपुराण, आचाररत्नमें लिखा है कि
‘न तुलस्या गणाधिपम्’ 
अर्थात् तुलसीसे गणेशजीकी पूजा कभी न की जाय । कार्तिक-माहात्म्यमें भी कहा है कि
‘गणेशं तुलसीपत्रैर्दुर्गां नैव तु दूर्वया’ 
अर्थात् गणेशजीकी तुलसीपत्रसे और दुर्गाकी दूर्वासे पूजा न करे । गणपतिको नैवेद्यमें लड्डू अधिक प्रिय है ।
देवीके लिये विहित पत्र-पुष्प 
भगवान शङ्करकी पूजामें जो पत्र-पुष्प विहित है, वे सभी भगवती गौरीको भी प्रिय हैं ।
अपामार्ग उन्हे विशेष प्रिय है । शङ्करपर चढ़ानेके लिये जिन फूलोंका निषेध है तथा जिन फूलोंका नाम नहीं लिया गया है, वे भी भगवतीपर चढ़ाये जाते है । जितने लाल फूल है वे सभी भगवतीको अभीष्ट है तथा सुगन्धित समस्त श्वेत फूल भी भगवतीको विशेष प्रिय है । बेला, चमेली, केसर, श्वेत और लाल फूल, श्वेत कमल, पलश, तगर, अशोक, चंपा, मौलसिरी, मदार, कुंद, लोध, कनेर, आक, शीशम और अपराजित (शंखपुष्पी) आदिके फूलोंसे देवीकी भी पूजा की जाती है ।
इन फूलोंमे आक और मदार- इन दो फूलोंका निषेध भी मिलता है-
‘देवीनामर्कमन्दारौ…..(वर्जयेत् )’ (शातातप) । 
अतः ये दोनों विहित भी है और प्रतिषिद्ध भी है । जब अन्य विहित फूल न मिले तब इन दोनोंका उपयोग करे ।
दुर्गासे भिन्न देवियोंपर इन दोनोंको न चढ़ाये ।
किंतु दुर्गाजीपर चढ़ाया जा सकता है । क्योंकि दुर्गाकी पूजामें इन दोनोंका विधान है ।
शमी, अशोक, कर्णिकार (कनियार या अमलतास), गूमा, दोपहरिया, अगस्त्य, मदन, सिन्दुवार, शल्लकी, माधव आदि लताऍ, कुशकी मंजरियॉं, बिल्वपत्र, केवड़ा, कदम्ब, भटकटैया, कमल- ये फूल भगवतीको प्रिय है ।
देवीके लिये विहित-प्रतिषिद्ध पत्र-पुष्प 
आक और मदारकी तरह दूर्वा, तिलक, मालती, तुलसी, भंगरैया और तमाल विहित-प्रतिषिद्ध है अर्थात ये शास्त्रोंसे विहित भी है और निषिद्ध भी है । विहित-प्रतिशिद्धके सम्बन्धके तत्त्वसागरसंहिताक कथन है कि जब शास्त्रोंसे विहित फूल न मिल पायें तो विहित-प्रतिषिद्ध फूलोंसे पूजा कर लेनी चाहिये ।
शिव-पूजनके लिये विहित पत्र-पुष्प 
भगवान् शंकरपर फूल चढ़ानेका बहुत अधिक महत्त्व है । बतलाया जाता है कि तपःशील सर्वगुणसम्पन्न वेदमें निष्णात किसी ब्राह्मणको सौ सुवर्ण दान करनेपर जो फल प्राप्त होता है, वह भगवान् शंकरपर सौ फूल चढ़ा देनेसे प्राप्त हो जाता है । कौन-कौन पत्र-पुष्प शिवके लिये विहित है और कौन-कौन निषिद्ध है, इनकी जानकारी अपेक्षित है । अतः उनका उल्लेख यहॉं किया जाता है-
पहली बात यह है कि भगवान विष्णुके लिये जो-जो पत्र और पुष्प विहित है, वे सब भगवान शंकरपर भी चढ़ाये जाते है । केवल केतकी-केवड़ेका निषेध है ।
शास्त्रोने कुछ फुलोके चढ़ानेसे मिलनेवाले फलका तारतम्य बतलाया है, जैसे दस सुवर्ण-मापके बराबर सुवर्ण-दानका फल एक आकके फूलको चढ़ानेसे मिल जाता है । हजार आकके फूलोंकी अपेक्षा एक कनेरका फूल, हजार कनेरके फूलोके चढ़ानेकी अपेक्षा एक बिल्वपत्रसे फल मिल जाता है और हजार बिल्वपत्रोंकी अपेक्षा एक गूमाफूल (द्रोण-पुष्प) होता है । इस तरह हजार गूमासे बढ़कर एक चिचिड़ा, हजार चिचिड़ो (अपामार्गो) से बढ़कर एक कुशका फूल, हजार कुश-पुष्पोंसे बढ़कर एक शमीका पत्ता, हजार शमीके पत्तोंसे बढ़कर एक नीलकमल, हजार नीलकमलोंसे बढ़कर एक धतूरा, हजार धतूरोंसे बढ़कर एक शमीका फूल होता है । अन्तमें बतलाया है कि समस्त फूलोंकी जातियोंमें सबसे बढ़कर नीलकमल होता है ।
भगवान व्यासने कनेरकी कोटिमें चमेली, मौलसिरी, पाटला, मदार, श्वेतकमल, शमीके फूल और बड़ी भटकटैयाको रखा है । इसी तरह धतूरेकी कोटिमें नागचम्पा और पुंनागको माना है ।
शास्त्रोंने भगवान शंकरकी पूजामें मौलसिरी (बक-बकुल) के फूलको ही अधिक महत्त्व दिया है ।
भविष्यपुराणने भगवान शंकरपर चढ़ाने योग्य और भी फूलोंके नाम गिनायै है-
करवीर (कनेर), मौलसिरी, धतूरा, पाढर, बड़ी कटेरी, कुरैया, कास, मन्दार, अपराजिता, शमीका फूल, कुब्जक, शंखपुष्पी, चिचिड़ा, कमल, चमेली, नागचम्पा, चम्पा, खस, तगर, नागकेसर, किंकिरात (करंटक अर्थात् पीले फूलवाली कटसरैया), गूमा, शीशम, गूलर, जयन्ती, बेला, पलाश, बेलपत्ता, कुसुम्भ-पुष्प, कुङ्कुम अर्थात् केसर, नीलकमल और लाल कमल । जल एवं स्थलमें उत्पन्न जितने सुगन्धित फूल है, सभी भगवान शंकरको प्रिय है ।
शिवार्चामें निषिद्ध पत्र-पुष्प 
कदम्ब, सारहीन फूल या कठूमर, केवड़ा, शिरीष, तिन्तिणी, बकुल (मौलसिरी), कोष्ठ, कैथ, गाजर, बहेड़ा, कपास, गंभारी, पत्रकंटक, सेमल, अनार, धव, केतकी, वसंत ऋतुमें खिलनेवाला कंद-विशेष, कुंद, जूही, मदन्ती, शिरीष सर्ज और दोपहरियाके फूल भगवान शंकरपर नहीं चढ़ाने चाहिये । वीरमित्रोदयमें इनका संकलन किया गया है ।
कदम्ब, बकुल और कुन्दपर विशेष विचार 
इन पुष्पोंका कहीं विधान और कहीं निषेध मिलता है । अतः विशेष विचारद्वारा निष्कर्ष प्रस्तुत किया जाता है-
कदम्ब – शास्त्रका एक वचन है-
‘कदम्बकुसुमैः शम्भुमुन्मतैः सर्वसिद्धिभाक् ।’ 
अर्थात् कदम्ब और धतूरेके फूलोंसे पूजा करनेसे सारी सिद्धियां मिलती है । शास्त्रका दूसरा वचन मिलता है-
अत्यन्तप्रतिषिद्धानि कुसुमानि शिवार्चने । 
कदम्बं फल्गुपुष्पं च केतकं च शिरीषकम् ॥ 
अर्थात कदम्ब तथा फल्गु (गन्धहीन आदि) के फूल शिवके पूजनमें अत्यन्त निषिद्ध है । इस तरह एक वचनसे कदम्बका शिवपूजनमें विधान और दूसरे वचनसे निषेध मिलता है, जो परस्पर विरुद्ध प्रतीत होता है ।
इसका परिहार वीरमित्रोदयकारने कालविशेषके द्वारा इस प्रकार किया है । इनके कथनका तात्पर्य यह है कि कदम्बका जो विधान किया गया है, वह केवल भाद्रपदमास- मास-विशेषमें । इस पुष्प-विशेषका महत्त्व बतलाते हुए देवीपुराणमें लिखा है-
‘कदम्बैश्चम्पकैरेवं नभस्ये सर्वकामदा।’ 
अर्थात ‘भाद्रपदमासमें कदम्ब और चम्पासे शिवकी पूजा करनेसे सभी इच्छाए पूरी होती है ।
इस प्रकार भाद्रपदमासमें ‘विधि’ चरितार्थ हो जाती है और भाद्रपदमाससे भिन्न मासोंमें निषेध चरितार्थ हो जाता है । दोनों वचनोंमें कोई विरोध नहीं रह जाता ।
‘सामान्यतः कदम्बकुसुमार्चन यत्तद् वर्षर्तुविषयम् । अन्यदा तु निषेधः । तेन न पूर्वोत्तरवाक्यविरोधः ।’
बकुल (मौलसिरी) – यही बात बकुल-सम्बन्धी विधिनिषेधपर भी लागू होती है । आचारेन्दुमें ‘बक’ का अर्थ ‘बकुल’ किया गया है और ‘बकुल’ का अर्थ है- ‘मौलसिरी’ । शास्त्रका एक वचन है-
‘बकपुष्पेण चैकेन शैवमर्चन्मुत्तमम् ।’ 
दूसरा वचन है-
‘बकुलैर्नार्चयेद् देवम् ।’ 
पहले वचनमें मौलसिरीका शिवपूजनमें विधान है और दूसरे वचनमें निषेध । इस प्रकार आपाततः पूर्वापर-विरोध प्रतीत होता है । इसका भी परिहार कालविशेषद्वारा हो जाता है, क्योंकि मौलसिरी चढ़ानेका विधान सायंकाल किया गया है-
‘सायाह्ने बकुलं शुभम्‌।’ 
इस तरह सायंकालमें विधि चरितार्थ हो जाती है और भिन्न समयमें निषेध चरितार्थ हो जाता है ।
कुन्द – कुन्द-फूलके लिये भी उपर्युक्त पद्धति व्यवहारणीय है । माघ महीनेमें भगवान शंकरपर कुन्द चढ़ाया जा सकता है, शेष महीनोंमें नही । वीरमित्रोदयने लिखा है-
कुन्दपुष्पस्य निषेधेऽपि माघे निषेधाभावः । 
विष्णु-पूजनमें विहित पत्र-पुष्प 
भगवान विष्णुको तुलसी बहुत प्रिय । एक और रत्न, मणि तथा स्वर्णनिर्मित बहुत-से फूल चढ़ाये जायॅं और दूसरी और तुलसीदल चढाया जाय तो भगवान् तुलसीदलको ही पसंद करेंगे । सच पूछा जाय तो ये तुलसीदलकी सोलहवी कलाकी भी समता नहीं कर सकते । भगवानको कौस्तुभ भी उतना प्रिय नहीं है, जितना कि तुलसीपत्र मंजरी । काली तुलसी तो प्रिय है ही किंतु गौरी तुलसी तो और भी अधिक प्रिय है । भगवानने श्रीमुखसे कहा है कि यदि तुलसीदल न हो तो कनेर, बेला, चम्पा, कमल और मणि आदि से निर्मित फूल भी मुझे नहीं सुहाते । तुलसीसे पूजित शिवलिङ्ग या विष्णुकी प्रतिमाके दर्शनमात्रसे ब्रह्महत्या भी दूर हो जाती है । एक और मालती आदिकी ताजी मालाए हो और दूसरी ओर बासी तुलसी हो तो भगवान बासी तुलसीको ही अपनायेंगे ।
शास्त्रने भगवानपर चढ़ानेयोग्य पत्रोंका भी परस्पर तारतम्य बतलाकर तुलसीकी सर्वातिशायिता बतलायी है, जैसे कि चिचिड़ेकी पत्तीसे भॅंगरैयाकी पत्ती अच्छी मानी गयी है तथा उससे अच्छी खैरकी और उससे अच्छी शमीकी । शमीसे दूर्वा, उससे अच्छा कुश, उससे अच्छी दौनाकी, उससे अच्छी बेलकी पत्तीको और उससे भी अच्छा तुलसीदल होता है ।
नरसिंहपुराणमें फूलोंका तारतम्य बतलाया गया है । कहा गया है कि दस स्वर्ण-सुमनोंका दान करनेसे जो फल प्राप्त होता है, व एक गूमाके फूल चढ़ानेसे प्राप्त हो जाता है । इसके बाद उन फूलोंके नाम गिनाये गये हैं, जिनमे पहलेकी अपेक्षा अगला उत्तरोत्तर हजार गुना अधिक फलप्रद होता जाता है, जैसे-गूमाके फूलसे हजार गुना बढ़कर एक खैर, हजारों खैरके फूलोंसे बढ़कर एक शमीका फूल, हजारों कनेरके फूलोंसे बढ़कर एक सफेद कनेर, हजारों सफेद कनेरसे बढ़कर कुशका फूल, हजारो कुशके फूलोंसे बढ़कर वनवेला, हजारों वनवेलाके फूलोंसे एक चम्पा, हजारों चम्पाओंसे बढ़कर एक अशोक, हजारों अशोकके पुष्पोंसे बढ़कर एक माधवी, हजारों वासन्तियोंसे बढ़कर एक गोजटा, हजारों गोजटांओंके फूलोंसे बढ़कर एक मालती, हजारों मालती फूलोंसे बढ़कर एक लाल त्रिसंधि (फगुनिया), हजारों लाल त्रिसंधि फूलोंसे बढ़कर एक सफेद त्रिसंधि, हजारों सफेद त्रिसंधि फूलोंसे बढ़कर एक कुन्दका फूल, हजारों कुन्द-पुष्पोंसे बढ़कर एक कमल-फूल, हजारों कमल-पुष्पोंसे बढ़कर एक बेला और हजारों बेला-फूलोंसे बढ़कर एक चमेलीका फूल होता है ।
निम्नलिखित फूल भगवानको लक्ष्मीकी तरह प्रिय है । इस बातको उन्होने स्वयं श्रीमुख से कहा है- 
मालती, मौलसिरी, अशोक, कालीनेवारी (शेफालिका), बसंतीनेवारी (नवमल्लिका), आम्रात (आमड़ा), तगर, आस्फोत, बेल, मधुमल्लिका, जूही (यूथिका), अष्टपद, स्कन्द,कदम्ब, मधुपिङ्गल, पाटला, चम्पा, ह्रद्य, लवंग, अतिमुक्तक (माधवी), केवड़ा, कुरब, बेल, सायंकालमें फूलनेवाला श्वेत कमल (कह्लार) और अडूसा ।
कमलका फूल तो भगवानको बहुत ही प्रिय है । विष्णुरहस्यमें बतलाया गया है कि कमलका एक फूल चढ़ा देनेसे करोड़ो वर्षके पापोंका भगवान नाश कर देते है । कमलके अनेक भेद है । उन भेदोके फल भी भिन्न-भिन्न है । बतलाया गया है कि सौ लाल कमल चढ़ानेका फल एक श्वेत कमलके चढ़ानेसे मिल जाता है तथा लाखों श्वेत कमलोका फल एक नीलकमलसे और करोड़ो नीलकमलोंका फल एक पद्मसे प्राप्त हो जाता है । यदि कोई भी किसी प्रकार एक भी पद्म चढ़ा दे, तो उसके लिये विष्णुपुरीकी प्राप्ति सुनिश्चित है ।
बलि के द्वारा पूछे जानेपर भक्तराज प्रल्हादने विष्णुके प्रिय कुछ फूलोंके नाम बतलाये है- सुवर्णजाती (जाती), शतपुष्पा (शताह्वा), चमेली (सुमनाः), कुंद, कठचंपा (चारुपट), बाण, चम्पा, अशोक, कनेर, जूही, पारिभद्र, पाटला, मौलसिरी, अपराजिता (गिरिशालिनी), तिलक, अड़हुल, पीले रंगके समस्त फूल (पीतक) और तगर ।
पुराणोंने कुछ नाम और गिनाये है, जो नाम पहले आ गये है, उनको छोड़कर शेष नाम इस प्रकार है-
अगस्त्य आमकी मंजरी, मालती, बेला, जूही, (माधवी) अतिमुक्तक, यावन्ति, कुब्जई, करण्टक (पीली कटसरैया), धव (धातक), वाण (काली कटसरैया), बर्बरमल्लिका (बेलाका भेद) और अडूसा ।
विष्णुधर्मोत्तरमें बतलाया गया है कि भगवान विष्णुकी श्वेत पीले फूलकी प्रियता प्रसिद्ध है, फिर भी लाल फूलोंमें दोपहरिया (बन्धूक), केसर, कुङ्कुम और अड़हुलके फूल उन्हें प्रिय है, अतः इन्हे अर्पित करना चाहिये । लाल कनेर और बर्रे भी भगवानको प्रिय है । बर्रेका फूल पीला-लाल होता है ।
इसी तरह कुछ सफेद फूलोंको वृक्षायुर्वेद लाल उगा देता है । लाल रंग होनेमात्रसे वे अप्रिय नही हो जाते, उन्हे भगवानको अर्पण करना चाहिये । इसी प्रकार कुछ सफेद फूलोंके बीच भिन्न-भिन्न वर्ण होते है । जैसे पारिजातके बीचमें लाल वर्ण । बीचमें भिन्न वर्ण होनेसे भी उन्हे सफेद फूल माना जाना चाहिये और वे भगवानके अर्पण योग्य है ।
विष्णुधर्मोत्तरके द्वारा प्रस्तुत नये नाम ये है- तीसी, भूचम्पक, पुरन्ध्रि, गोकर्ण और नागकर्ण ।
अन्तमें विष्णुधर्मोत्तरने पुष्पोंके चयनके लिये एक उपाय बतलाया है । कहा है कि जो फूल शास्त्रसे निषिद्ध न हो और गन्ध तथा रंग-रूपसे संयुक्त हो उन्हे विष्णुभगवानको अर्पण करना चाहिये ।
विष्णुके लिये निषिद्ध फूल 
विष्णु भगवानपर नीचे लिखे फूलोंको चढ़ाना मना है –
आक, धतूरा, कांची, अपराजिता (गिरिकर्णिका), भटकटैया, कुरैया, सेमल, शिरीष, चिचिड़ा (कोशातकी), कैथ, लाङ्गुली, सहिजन, कचनार, बरगद, गूलर, पाकर, पीपर और अमड़ा (कपीतन) ।
घरपर रोपे गये कनेर और दोपहरियोके फूलका भी निषेध है ।
सूर्यके अर्चनके लिये विहित पत्र-पुष्प 
भविष्यपुराणमे बतलाया गया है कि सूर्यभगवानको यदि एक आकका फूल अर्पण कर दिया जाय तो सोनेकी दस अशर्फिया चढ़ानेका फल मिल जाता है । फूलोंका तारतम्य इस प्रकार बतलाया गया है –
हजार अड़हुलके फूलोंसे बढ़कर एक कनेरका फूल होता है, हजार कनेरके फूलोंस बढ़कर एक बिल्वपत्र, हजार बिल्वपत्रोंसे बढ़कर एक ‘पद्म; (सफेद रंगसे भिन्न रंगवाला), हजारों रंगीन पद्म-पुष्पोंसे बढ़कर एक मौलसिरी, हजारों मौलसिरियोंसे बढ़कर एक कुशका फूल, हजार कुशके फूलोंसे बढ़्कर एक शमीका फूल, हजार शमीके फूलोंसे बढ़कर एक नीलकमल, हजारों नील एवं रक्त कमलोंसे बढ़कर ‘केसर और लाल कनेर’ का फूल होता है ।
यदि इनके फूल न मिले तो बदलेमें पत्ते चढ़ाये और पत्ते भी न मिलें तो इनके फल चढ़ाये ।
फूलकी अपेक्षा मालामें दुगुना फल प्राप्त होता है ।
रातमें कदम्बके फूल और मुकुरको अर्पण करे और दिनमें शेष समस्त फूल । बेला दिनमें और रातमे भी चढ़ाना चाहिये ।
सूर्यभगवानपर चढ़ाने योग्य कुछ फूल ये है – बेला, मालती, काश,माधवी, पाटला, कनेर, जपा, यावन्ति,कुब्जक, कर्णिकार, पीली कटसरैया (कुरण्टक), चम्पा, रोलक, कुन्द, काली कटसरैया (वाण), बर्बरमल्लिका, अशोक, तिलक, लोध, अरूषा, कमल, मौलसिरी, अगस्त्य और पलाशके फूल तथा दूर्वा ।
कुछ समकक्ष पुष्प 
शमीका फूल और बड़ी कटेरीका फूल एक समान माने जाते है । करवीरकी कोटिमें चमेली, मौलसिरी और पाटला आते है । श्वेत कमल और मन्दारकी श्रेणी एक है । इसी तरह नागकेसर, चम्पा, पुन्नाग और मुकुर एक समान माने जाते है ।
विहित पत्र 
बेलका पत्र, शमीका पत्ता, भॅंगरैयाकी पत्ती, तमालपत्र, तुलसी और काली तुलसीके पत्ते तथा कमलके पत्ते सूर्यभगवानकी पूजामें गृहीत है ।
सूर्यके लिये निषिद्ध फूल 
गुंजा (कृष्णला), धतूरा, कांची, अपराजिता (गिरिकर्णिका), भटकटैया, तगर और अमड़ा- इन्हे सूर्यपर न चढ़ाये ।
‘वीरमित्रोदय’ ने इन्हे सूर्यपर चढ़ानेका स्पष्ट निषेध किया है, यथा-
कृष्णलोन्मत्तकं काञ्ची तथा च गिरिकर्णिका ।
न कण्टकारिपुष्पं च तथान्यद् गन्धवर्जितम ॥
देवीनामर्कमन्दारौ सूर्यस्य तगरं तथा ।
न चाम्रातकजैः पुष्पैरर्चनीयो दिवाकरः ॥
फूलोंके चयनकी कसौटी – सभी फूलोंका नाम गिनाना कठिन है । सब फूल सब जगह मिलते भी नही । अतः शास्त्रने योग्य फूलोंके चुनावके लिये हमें एक कसौटी दी है कि जौ फूल निषेध कोटिमें नही है और रंग-रूप तथा सुगन्धसे युक्त है उन सभी फूलोंको भगवानको चढ़ाना चाहिये ।
येषां न प्रतिषेधोऽस्ति गन्धवर्नान्वितानि च । 
तानि पुष्पाणि देयानि भानवे लोकभानवे ॥


Share This :

0 comments:

Post a Comment